________________
न
समयार्थबोधिनी टीका प्र.शु. अ. ११ मोक्षस्वरूपनिरूपणम् १७३ मूलम्पुढवीजीवा पुढो सत्ता, आउ जीवा तहाऽगणी ।
वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥ छाया-पृथिवीजीवाः पृथक्सत्त्वाः, आपो जीवास्तथाऽग्नयः ।
वायुजीवाः पृथक्सत्वाः, तृणवृक्षाः सवीजकाः ॥७॥ अन्वयार्थः--(पुढवीजीवा पुढो सत्ता) पृथिवी-पृथिव्येवा पृथिव्याश्रिता जीवाः ते च प्रत्येकशरीरत्वात् पृथक् प्रत्येकं सत्वाः जन्तवो ज्ञातव्याः, तथा(आउजीवा) आपो जीवाः पृथक् प्रत्येकं सत्त्वाः अवगन्तव्याः, (तहाऽगणी)
'पुढची जीवा पुढो सत्ता' इत्यादि।
शब्दार्थ--'पुढवी जीवा पुढो सत्ता-पृथिवी जीवाः पृथक् सत्वा पृथ्वी अथवा पृथ्वीके आश्रित जीव भिन्न भिन्न जीव हैं 'आउ जीवाआपो जीवा' तथा जल के जीव भी भिन्न भिन्न हैं 'तहाऽगणी-तथा नयः' तथा अग्निजीव भी भिन्न भिन्न हैं 'वाउजीवा पुढो सत्ताघायु जीवाः पृथक् सत्वा' तथा वायुकायके जीव भी अलग अलग हैं 'तणरुक्खा सषीयगा-तृणवृक्षाः सबीजकाः' इसी प्रकार तृण वृक्ष और पीज भी पृथक् जीव हैं ॥७॥ ___ अन्वयार्थ-पृथ्वी ही जिनका शरीर है अथवा जो पृथ्वी के आश्रित रहते हैं, वे पृथ्वीजीव कहलाते हैं। प्रत्येक शरीर होने के कारण उनका पृथक् पृथकू अस्तित्व है। इसी प्रकार अपूकायिक जीव भी 'पुढवी जावा पुढो सत्ता' इत्यादि
हाथ-'पुढवी जीवा पुढो सत्ता-पृथिवीजीवाः पृथक सम्वाः' पृथ्वी मया पृथ्वीना मायथी २९सा ७ हा हा ! छे. 'आर जीवाआपो जीवाः' तथा पाएीना पर सुत नु! १२न। छे. 'तहागणीतथाऽग्नयः' तथा मयि । ५ । नुहा छ 'वाउजीवा पुढो सत्तापायुजीवाः पृथक् सत्वाः' तथा वायुडायना छ। ५९ गुहा | छ. 'तणरु. क्खा सवीयगा-तृणवृक्षाः संघीजका.' मे प्रभाये तृष्य वृक्षा मने भी०४ ५९ પૃથક્ જીવ છે. છા
અન્વયાર્થ–પૃથ્વી જ જેનું શરીર છે. અથવા જેઓ પૃથ્વીના આશ્રયે રહે છે. તેઓ પૃથ્વી કાય છે. કહેવાય છે. પ્રત્યેક શરીર હોવાને કારણે તેમનું પૃથક પૃથક્ અસ્તિત્વ છે. એ જ પ્રમાણે અપૂકાયિક છે. પણ પૃથફ