________________
सूत्रकृतास्त्रे छाया-संवुध्यमानस्तु नरो मतिमान् , पापात्त्वात्मानं निवर्तयेत् । । हिंसाप्रमूतानि दुःखानि मत्वा, वैरानुवन्धीनि महाभयानि ॥२१॥
अन्वयार्थ:--(संवुज्झमाणे मतीमं णरे) संवुध्यमानः-धर्म-भावसमाधि जानानः मतिमान्-शोभनमज्ञावान् नरः-पुरुषः 'पावा उ अप्पाणनिवट्टएज्जा' , पापात् प्राणातिपातादिलक्षणात् कर्मग आत्मानं निवर्तयेत् (हिंसप्पस्याई) हिंसा
असतानि-प्राणिविराधनादितो जायमानानि कर्माणि (वेराणुवंधीणि) वैरानुवन्धीनि-भव परम्परावर्द्धकानि (महायाणि) महाभयानि-महाभयजनकानि (दुराई) दुःखानि-नरकनिगोदादिपरिभ्रमणलक्षणदुःखजनकानि, इति (मत्ता) मत्वाज्ञात्वा आत्मानं पापात् निवर्तयेदिति ॥२१॥ ...'संवुज्झमाणे उ' इत्यादि । . शब्दार्थ-'संवुज्झमाणे मतीमं गरे-संवुध्यमानः मतिमान्नरः, धर्म को समझनेवाला बुद्धिमान पुरुष 'पावा उ अप्पाण निवट्टएज्जा-पापा स्वामानं निवर्तयेत्' पापकर्म से अपन की निवृत्तिकरे 'हिंसप्पसूयाईहिंसाप्रसृतानि' हिसासे उत्पन्न होनेवाले कर्म 'वेराणुबंधीणि-वैरानुयंघीनि' वैरउत्पन्न कराते हैं 'महन्भयाइं-महाभयानि' वे महाभय. कारक होते हैं 'दुहाई-दुःखानि' नरक निगोदादि परिभ्रमण लक्षणवाले दुःख दायक होते हैं ॥२१॥ । अन्वयार्घ--भाव समाधि रूप धर्म को जानता हुआ मेधावी पुरुष . अपनी आत्मा को पाप से निवृत्त कर ले हिंसा से उत्पन्न होनेवाले कर्म
पैर की परम्परा को बढाने वाले महान् भय को उत्पन्न करने वाले और दुःख जनक होते हैं। ऐसा जान कर अपने को पाप से हटा ले ॥२१॥ , 'संधुज्झमाणे उ' या
Avail-संवुज्झमाणे मतिमं णरे-संवुध्यमानः मतिमान्नरः' धर्म सभ०४. पापा भुद्धिमान पु३५ 'पावा उ अपाण निवट्टएज्जा-पापत्वात्मानं निवर्तयेत्' पा५४म था पाताने निवृत्त ४रे "हिप्पसूयाई-हिंसा प्रसूतानि' हिंसाथी उत्पन्न वावाभ 'वेराणुबधोणि-वैरानुवधीनि' ३२ 64-न शव छ. 'महन्भयाईमहाभयानि' मे. घl मय ४।२४ डाय छे. 'दुहाई-दुःखानि' न२३ निगाह વિગેરે પરિભ્રમણ લક્ષણવાળા દુખકારક હોય છે. મારા
અન્વયાર્થ––ભાવ સમાધિરૂપ ધર્મને જાણનારે મેધાવી પુરૂષ પિતાના આત્માને પાપથી નિવૃત્ત કરે. હિંસાથી થવાવાળા કમ વેરની પરંપરાને વધારનારા મહાનું ભયને ઉત્પન્ન કરવાવાળા અને દુઃખ જનક હોય છે. ૨૧