________________
सूत्रकृताङ्गसूत्र
3
. अन्वयार्थः-(आयगुत्ता जिइंदिया) असगुप्ताः, आत्मा अंकुशेन मनोवाकायनिरोधेन गुप्तो येषां ते आत्मगुप्ताः, जितेन्द्रियाः (कडं च) कृतं च-अनुष्टितम् (कज्जमाणं) क्रियमाणं च वर्तमानकाले (आगमिस्सं च) आगमिष्यत् चभविष्यत्काले करिष्यमाणं च (पावगं) पापकम् -माणातिपातादिकम् , (सव्वं तं णाणुजाणंति) सर्व तत् कर्म नानुजानन्ति-नानुमोदन्ते इति ॥२१ ।
टीका-'आयगुत्ता' आत्मगुप्ताः, आत्मा अनुशेन मनोवाकायनिरोधेन गुप्तो रक्षितो येषां ते आत्म गुप्ताः। तथा-'जिइंदि जितेन्द्रिया:-जितानि'कडं च कन्जमाणं च' इत्यादि।
शब्दार्थ--'आयगुत्ता जिइंदिया-आरमशुप्ता जितेन्द्रिया:' गुप्तात्मा जितेन्द्रिय पुरुष 'कडं च-कृतं च किया हुआ 'कज्जमाणं-क्रियमाणम्' किया जाता हुआ अथवा 'आगमित्सं-आगमिष्यत्' कियाजाने वाला 'पावर्ग-पापकं जो पाप है 'सव्वं तं णाणुजाणंति-सर्व तन्नानुजानन्ति' उन सभी का अनुमोदन नहीं करते हैं ॥२१॥ ___ अन्वयार्थ--जो महापुरुष आत्मगुप्त अर्थात् अशुभ मन वचन काय का निरोध करके आत्मा को गोपन करने वाले तथा जितेन्द्रिय है, वे भूतकाल में कृन, वर्तमान में किये जाते हुए और भविष्यत् काल में किये जाने वाले सम्पूर्ण पाप की अनुमोदना नहीं करते हैं ॥२१॥
टीकार्थ-जिन्होंने अप्रशस्त मन वचन और काय के व्यापार का निरोध करके अपनी आत्मा का गोपन किया है, वे आत्मगुप्त कहलाते - 'कडं च कज्जम णं च त्याह
शा---'आयगुत्ता जिइंदिया-आत्मगुप्ता जितेन्द्रियाः' गुप्तात्मा सते. न्द्रिय पु३५ 'कडं च-कृतं च' रेस 'कन्जमाणं-क्रियमाणम्' ४२वामा मातु अथवा 'आगामिरसं-आगामिष्यत्' ४२वामा मापना३ 'पावगं-पापक' रे पाय छ, सव्वं तं णागुजाणंति-सर्व तन्नानुजानन्ति' से पधातुं अनुमान કરતા નથી. ૨૧ -- અન્વથાર્થ – જે મહાપુરૂષ આત્મ ગુપ્ત અર્થાત અશુભ મન, વચન અને કાયને નિધિ કરીને અર્થાત્ રોકીને આત્માનું ગાન કરવાવાળા તથા ‘જીતેન્દ્રિય છે, તેઓ ભૂતકાળમાં કરેલા, અને વર્તમાનમાં કરાતા તથા ભવિ
ધ્યમાં કરવામાં આવનારા સમગ્ર પાપોની અનુમોદના કરતા નથી. ૨૧ - ' ટીકાર્થ-જેઓએ અપ્રશસ્ત એવા કાયના વ્યાપારને નિરોધ કરીને અથવા રોકીને પિતાના આત્માનું ગેપન-રક્ષણ કરેલ છે, તેઓ આત્મગુપ્ત