________________
समयायोधिनी टीका प्र. श्रु. अ. ८ उ.१ वीर्यस्वरूपनिरूपणम् .. १८९ __ अन्वयार्थ:-(अणुं माणं च मायां च) अणु-स्वल्पमपि मानम्-अहङ्कार, मायां च न कुर्यात् (तं पडिमाय) तं-मानं मायां च परिज्ञाय-एतयोः कटुंकफलं ज्ञपरिज्ञा ज्ञात्वा प्रत्यख्यानपरिज्ञया परित्यजेत् (पंडिए) पण्डितो-विद्वान् (सातागास्वणिहुए) सातगौरजनिभृतः-साताभौरव-मुखशीलता तत्र निभृतः तदर्थः मनुयुक्तः (उपसंते) उपशान्त:-रागद्वेषेभ्यो निवृत्तः (अणिहे) अनीह:-मायामपंचरहितः (चरे) चरेत् ॥१८॥
टीका--संयमे उत्कर्षनया पराक्रममाणं संयमिनं यदि कश्चिदागत्य सत्कारादिना निमन्त्रयेत् । तानिमंत्रणावसरे सभीयात्मोत्कर्ष न कुदि इति दर्श यितुं सूत्रकार आह-(अणुं माणं च) इत्यादि । (अणुं माणं) अणुमानस्. अणुमितिस्वल्पमपि 'माणं' पानम्-अहङ्कार-महवापि चक्र दिना सरकार्यमाणः यणिहुए-लानागौर वनिता' सुम्ब शीलताले रहित 'वसंते-उप. शान्तः तण शान्त अर्थात् रागद्वेष रहित होकर 'अणिहे-अनी है।' एवं मायारहित होकर 'चरे-चरेत् विचरण करे ॥२८॥ . .
अन्वयार्थ-ज्ञानी पुरुष लेश मान भी मान और माया न करे। मान और माया के कटुक फल को ज्ञपरिज्ञा से जान कर प्रत्याख्यानपरिज्ञा से उसको त्याग दे। सुखशीलता में उद्यत न हो कर, उपशान्त अर्थात राग और द्वेष से निवृत्त होकर तथा माया प्रपंच से रहित होकर विचरे ॥१८॥
टोकार्थ--संयम में उत्कृष्ट पराक्रम करने वाले संयमी के समीप आकर यदि कोई सत्कार के साथ निमंत्रण करे तो ऐसे अवसर पर वह अभिमान न करे, यह प्रकट करने के लिए सूत्रकार ने कहा हैMena पंडिए-पण्डितः' विद्वान ५३५ 'सातागारवणिहुए-सातागौरवनिभृतः' सुम मन व विनाना २/२ 'स्वसंते-उपशान्तः' शांत अर्थात् रागद्वेष बिनाना थन 'अणि हे-अनी' माया २हित ४२ 'चरे-चरेत्' वियर ४३ ॥१८॥ ....
અન્વયાર્થ-જ્ઞાનપુષેિ લેશમાત્ર પણ માન અને માયા ન કરવી, તથા માન અને માયાના કડવા ફળને જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે. સુખપણામાં પ્રવૃત્તિવાળા થવું નહિં તથા ઉપશાંત અર્થાત રાગ ષથી નિવૃત્ત તથા માયા અને પ્રપંચથી દૂર રહીને વિચરવું. ૧૮
& ટીકાથ– સંયમમાં ઉત્તમ પરાક્રમ કરવાવાળા સંયમીની સમીપ આવીને જે કાઈ સત્કાર પૂર્વક નિમંત્રણ કરે તો તેવા અવસરે તેણે અભિમાન કરવું નહિ આ વાત બતાવવા માટે સૂત્રકારે કહ્યું છે કે-ટામાં મોટા ચકલી
सू० ८७