________________
me's ६४९
समयार्धयोधिनी टीका प्र. श्रु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
'दीसंति' बन्नेऽपदिश्यन्ते वा । तथा हि-अनेकप्रकारककर्मसु प्रयत्नं कुण लादिसम्पन्नं दृष्ट्वा वीर्यवानवमित्येव सरदिश्यते। तथा आवरणकर्मणां क्षमादनन्ववल नम्पन्नोऽयमित्यपदिश्यते, 'दृश्यते च इति ।
शिष्यप्रश्नानन्तरं श्री सुधर्मस्वामी जम्बूस्वामिभृतिशिष्यवर्गमुद्दिश्य कथ यति - हे सुत्रताः । केचन विद्वांसः कर्मे वीर्यमिति कथयन्ति केचनाकर्मएव वीर्यमिति प्रतिपादयन्ति । अनेन प्रकारेण वीर्य द्विधा विभज्यते, आपामेच भेदाभ्यां सर्वे मर्त्याः परिदृश्यन्ते इति ||२||
वावी कारणे कार्योंश्चाराइ कर्मैव वीर्यत्वेन प्रतिपादितम् । इदानीं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनाऽपदिशन्नाह-सूत्रकारः3- पमायं कम्ममासु' इत्यादि ।
मूलम् - पेक्षायं कन्धे मासु अन्यमायं हाडवैरं । भावादेओ वदि बाल पंडिये मेत्र वा ॥३॥
छाया - प्रसादं कर्म आहु रमनादं तथाऽपरम् ! तद्भावादेशतो चापि वालं पण्डितमेव वा ॥ ३ ॥
भेदों से या भेदों में मनुष्य दिखाई देते हैं । जैसे अनेक प्रकार कृत्यों में प्रयत्न करने वाले बल आदि से सम्पन्न पुरुष को देखकर 'यह वीर्यवान् है' ऐसा कहा जाता है और कर्मो का क्षय होने से 'यह अनन्त बल से सम्पन्न है' ऐसा कहा जाता है । AXX
:
-
शिष्य के मन के अनन्तर श्रीसुधर्मा स्वामी, जम्बू स्वामी आदि शिष्यवर्ग को लक्ष्य करके कहते हैं- हे सुव्रतो ! कोई-कोई कर्म को ही वीर्य कहते हैं और कोई अकर्म को ही वीर्य कहते हैं । इस प्रकार वीर्य के दो भेद हो जाते हैं। इन्हीं दो भेदों में सभी मनुष्यों को समावेश हो जाता है ||२||
રના કુત્ચામાં પ્રયત્ન કરવ વાળા મળ વગેરેથી યુક્ત પુરૂષને જોઈને આ વીય વાળા છે' એ પ્રમાણે કહેવામાં આવે છે. અને કર્મના ક્ષય થવાથી 'आा अनं'त अज बाणा है.' मे प्रभा हेवामां आवे छे.- "F 1 શિષ્યે પ્રશ્ન કર્યા પછી સુધર્મા સ્વામી, જમ્મૂ સ્વામી વિગેરે શિષ્ય વન ઉદ્દેશીને કહે છે કે-હૈ સુત્રતા ! કાઈ કાઈ કર્મીને જ વી કહે છે. ` આ રીતે વીના એ ભેદા થઈ જાય છે. આ બે ભેદમાં જ સઘળા મનુ ચાના સમાવેશ થઇ જાય છે. શા
12141
3
FRO 2