SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ समयार्थवोधिनी टीका प्र. श्रु. अ.७ उ. १ कुशीलवतां दोपनिरूपणम् ६१५ • टीका--जे' ये केवन शीतलविहारिणः 'धम्मलद्धं' 'धर्मलयम्-धर्मेण प्राप्तम् आहारं जलं च विणिहाय' विनिधाय, व्यवस्थाप्य आधाकर्मिकोदेशिकक्रयक्रीतादि दं परहितमपि विशुद्धं लभ्यमानम् आहारादिकं संनिधि कृत्वा 'मुंजे' मुंजते । तथा 'वियडेण' विकटेन अचित्तजलेनापि 'जे' ये च भिक्षवः 'साहटु' संहत्याङ्गानि संकोच्य परिशुद्धेऽपि देशे 'सिणाई' स्नान्ति-स्नानं कुर्वन्ति तत्र देशस्नानं शोभार्थमक्षिभ्रवादिधावनं, सर्वस्नानं संपूर्ण शरीरपरिमार्जकम् तथा 'जे' यः कश्चिद 'वत्थं' वस्त्रम् 'धोवई' धावति-प्रक्षालयति कारणमन्तरेण 'लूमयतीव' लूपयति, शोभार्थ दीर्घ वस्त्रं हवं करोति, इस्वं च साधाय दीर्धीकरोति । स्वार्थ परार्थ वा-एवं वस्त्रं ल्पयति । 'से' एवंभूतः सः 'गागणियस्स' नाग्न्यस्य-निर्ग्रन्थमावस्य संयमानुष्ठानात्, 'दुरे' अतिने वर्तते इति 'अहाहु' अथ आहुस्तीर्थकरादयः। यो हि शीतलाचारी दोषरहितमप्याहारं संनिधिं कृत्वा भुङ्क्ते तथा-अचित्त टीकार्थ-जो शीतलविहारी अर्थात् शिथिलाचारी धर्म से प्राप्त आहार और जल को रखकर अर्थात् आधार्मिक, औद्देशिक, क्रयक्रीत आदि दोपों से रहित आहार की भी सनिधि अर्थात् संचित करके भोगता है, जो अचित्त जल से भी, अंगो को संकोच कर शुद्ध जगह में भी स्नान करता है अर्थात् शोभा के लिए आँख भौह आदि धोकर देशस्नान करता है और सम्पूर्ण शरीर को धोने वाला सर्वस्नान करता है, जो वस्त्र को विना कारण धोता है, जो शोभा के लिए दीर्घ वस्त्र को हस्व (छोटा) या इस्व (छोटा) वस्त्र को दीर्घ करता है, ऐसा परुष निर्ग्रन्धभाव अर्थात् संयम के अनुष्ठान से अत्यन्त दूर रहता हैं। ऐसा तीर्थकर आदि कहते हैं। . - शिथियारी साधु धर्म १५५ मा२ अने पाणी, એટલે કે આધાકર્મ, ઓશિકા, કયકીત આદિ દેથી રહિત આહાર પાણીને પણ સંગ્રહ કરીને (સંચય કરીને ભેગવે છે, જે સાધુ અચિત્ત જળ વડે પણ અંગેને સંકોચીને શુદ્ધ જગ્યામાં પણ સ્નાન કરે છે, એટલે કે શોભાને માટે આંખ, ભમર આદિ ધોઈને દેશનાન કરે છે, અને આખા શરીરને નારુ સર્વેનાન કરે છે. જે બાહ્ય વસ્ત્રને વિના કારણે દેવે છે, જે શોભાને માટે લાંબા અને કાપીને ટૂંકું કરે છે અને ટૂંકા વસ્ત્રને સાંધીને લાંબું કરે છે. એ સાધુ નિગ્રંથભાવથી એટલે કે સંયમના અનુષ્ઠાનથી અત્યન્ત દૂર २१ छे, मे तीर्थ ७,२। मने गधरे। छु छ. .
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy