SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे अन्वयार्थ:-(जे) ये केचन (सायं च पायं उदगं फुस्ता) सायंकाले प्रातः प्रभाते उदकं शीखजलं स्पृशन्तः स्नानादिक्रियां जलेन कुन्तिः (उदगेण सिद्धि मुदाहरंति) उदकेन-जलेन सिद्धि मोक्षदाहरन्ति कथयन्ति ते मिथ्यावादिनः (उदगस्स फासेण सिद्धि सिया) उदकस्य स्पर्शन यदि सिद्धिः स्यात् तदा (दगंसि) उदके-जले निवासिनः (बहवे पाणा) वहयोऽनेके सत्स्यमकरादयः प्राणाः जीवाः (सिझं) सिद्धयेयुः सिद्धा भवेयु न तु एवं भवतीति ॥१४॥ रूप ले निराकरण करने के लिए सूत्रकार कहते हैं-'उदगेण' इत्यादि । शब्दार्थ-'सायं च पायं उदगंफुसंता-सायं च प्रातः उदकं स्पृशन्तः' सायंकाल एवं मातः काल में जलका स्पर्श करते हुए 'जे उद्गेण सिद्धि मुदाहरन्ति-ये उदकेन सिद्धि उदाहरति' जो लोग जलस्तान से मोक्षकी प्राप्ति होना कहते हैं वे मिथ्याचादी हैं 'उदगस्त फासेण सिद्धी सियाउदकस्य स्पर्शेन सिद्धिः स्यात्' जलके स्पर्शसे यदि मुक्ति मिले, तो 'दगंसि-उदके' जल में रहने वाले 'बहवे पाणा-बहवे प्राणाः' घहुत से जलचर प्राणी 'लिझंप्लु-सिद्धयेयुः' मोक्षगामी हो जाते अर्थात् मोक्ष प्राप्त कर लेते ॥१४॥ __अन्वयार्थ- सायंकाल और प्रातः काल सचित्त जल का स्पर्श करते हए जो लोग जल से मोक्ष कहते हैं, वे मिथ्यावादी हैं। यदि जल के स्पर्श से सिद्धि होती है, तो जल में निवास करनेवाले अनेक मकर आदि जलचर प्राणी सिद्धि प्राप्त कर लेते। किन्तु ऐसा होता नहीं है ॥१४॥ शा-'सायं च पायं उद्ग फुसंता-सायं च प्रातः उदकं स्पृशन्तः' सior सवारे पीना २५ ४२ता था 'जे उद्गेण सिद्धिमुदाहरति-ये उदकेन सिद्धिमुदाहर'ति' नानथी मोक्ष प्राप्त थानुरेसा छ, तया मिथ्यावाही ४. 'उदगस फासेण सिद्धी सिया-उदकस्य स्पर्शेन सिद्धिः स्यात्' पाथीन २५शया ने भुति भणे तो 'दगंसि-उदके' पाथीमा २७वावाणा 'बहवे पाणाबहवे प्राणाः' या १२ १९५२ प्राणियो 'सिज्झिसु-सिध्येयुः माक्षाभी थाई ત અર્થાત્ મેક્ષ પ્રાપ્ત કરી લેતા. ૧૪ છે સૂત્રાર્થ–પ્રાત:કાળે અને સાયંકાળે સચિત્ત જળને સ્પર્શ કરનાર જે લેકે એવું કહે છે કે જળનું સેવન કરવાથી મોક્ષ મળે છે, તેઓ મિથ્યાવાદી છે. જે જળને સ્પર્શથી સિદ્ધિ મળતી હેત, તે જળમાં રહેનાર મગર આદિ અનેક જળચર પ્રાણીઓ સિદ્ધિ પ્રાપ્ત કરત! પરતું એવું બનતું નથી. ૧૪
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy