SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ D 4 समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुशीलवतां दोषनिरूपणम् ५९१ 'भोचा' भुक्त्वा अनस्थ वासं' अन्यत्र वासम्-अन्यत्र मोक्षादन्यत्र संसारे वासम् अवस्थानं परिकल्पयन्ति समन्तानिष्पादयन्ति । ज्ञानदर्शनचारित्ररूपमोक्षमागं निरस्कृत्य, जीववधमधानकमणि प्रवृत्ताः जीववधजनिताऽशुभकामसमलिताः सदैव नरकमागं परिशोधयन्ति । नहीह प्रातः स्नानेन, न वा लवणवर्जनेन मोक्षोपलब्धिः। किन्तुक्त तथाकारी लशुनादिकाशुचि वस्त्वभ्यवहरणासंसारे परिभ्रमन्तीति पर्यवसितोऽर्थः ॥१३॥ सामान्यतस्तेषां कुशीलानां मतं निराकृत्य सांप्रतं विवेपत्तो निराकर्तुमाह'उदगेण' इत्यादि। मूलम्-उदगेण जे सिद्धिं मुदाहरंति सायं च पायं उदगं फुसंता। उदगस्त फासेण सिया य सिद्धी सिज्झेिसु पौणा बहवे दंगंसि ॥१४॥ छाया-उदकेन ये सिद्धि मुदाहरन्ति, सायं च प्रातरुदकं स्पृशन्तः । उदकस्य स्पर्शेन स्याच्च सिद्धिः, सिद्धयेयुः पाणाः बहव उदके ।१४। - आशय यह है कि ज्ञान, दर्शन, चारित्र रूप मोक्षमार्ग को त्याग कर जीववध की प्रधानता वाले कार्य में जो प्रवृत्त हैं, वे अपने अशुभ कर्मों से युक्त होकर सदैव संसार का मार्ग बढाते हैं । वास्तव में न तो प्रातःकाल स्नान करने से मोक्ष मिलता है, न नमक का त्याग करने से ही। परन्तु ऐसा करने वाले तथा मद्य, मांस, लहसुन और अनन्तकाय वनस्पति आदि अशुचि वस्तुओं का भक्षण करने वाले संसार में ही परिभ्रमण करते हैं ॥१३॥ सामान्य रूप से कुशीलों का मत का निराकरण करके अब विशेष- આ કથનને ભાવાર્થ એ છે કે જ્ઞાન, દર્શન અને ચારિત્ર રૂપ મોક્ષમાર્ગનો ત્યાગ કરીને, જેઓ જીવહિંસાની પ્રધાનતા વાળા કાર્યમાં પ્રવૃત્ત રહે છે, તેઓ અશુભ કર્મોનું ઉપાર્જન કરીને, સદૈવ સંસારને માર્ગ વધારતા રહે છે. ખરી રીતે તે પ્રાતઃકાળે સનાન કરવાથી પણ મોક્ષ મળતું નથી, લવણને ત્યાગ કરવા માત્રથી પણ મોક્ષ મળતું નથી, પરંતુ એવું કરનારા છે તથા માંસ, મદિરા, લસણ અને અનન્તકાય વનસ્પતિ આદિ અશુચિ પદાર્થોનું ભક્ષણ કરનારા માણસે સંસારમાં જ પરિભ્રમણ કર્યા કરે છે. ગાથા ૧૩ સામાન્ય રૂપે કુશલેના મતનું ખંડન કરીને હવે વિશેષ રૂપે ખંડન १२वान भाटे सूत्रा२ मा प्रमाणे प्रतिपादन १२ थे-'उद्गेण' त्या ture
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy