________________
समयार्थबोधिनी टीका प्र.श्रु. अ.६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ६७ तया (आहु) आह, इति । श्रमणब्राह्मणक्षत्रियपरतीथिकाः पृष्टवन्तः य एकान्तरूपेण कल्याणकरं सर्वतः श्रेष्ठ धर्म विज्ञाय कथितवान् स कः ? इति सुधर्मस्वामिन निवेदयति जम्बृस्वामी, एवम् उपदेष्ट्रविषयिणी जिज्ञासा प्रादुरभूत् प्रष्ट्वणामिति भावः ।। सू०१॥ मूलम् -'कहं च णाणं कहें दंसणं ले',
लीलं कहं गार्यसुयात आली। जाणासिणं भिक्खु ! जहातहेणं,
___ अहाँसुमं हि जहा णिसं' ॥२॥ छाया-कथं च ज्ञानं कथं दर्शनं तस्य, शीलं कथं ज्ञातसुतस्य आसीत् । ___जालासि खलु भिक्षो ! याथातथ्येन, यथाश्रुतं ब्रूहि यथा निशान्तम् ॥२॥ अन्वयार्थ हे गुरुवर्थ । इति जम्बूस्वामी पृच्छति-(ले जायसुयरस) तस्य ज्ञातसुंतस्य-क्षत्रियकुमारस्य वर्द्धमानस्वामिनः (गाणं) ज्ञानम्-विशेषावबोधकं ज्ञानम् (कह)
तात्पर्य यह है कि श्रमणों, ब्राह्मणों, गृहस्थों और अन्पत्तीधिकोंने ऐसा पूछा कि-एकान्त रूप से कल्याणकारी और सर्वोत्सल धर्म को जानकर जिसने प्रतिपादन किया, वह कौन था ? ऐसा जम्बू स्वामीने सुधर्मास्वामी से निवेदन किया । अर्थात प्रश्नकर्ताओं को उपदेशक के विषय में जिज्ञासा उत्पन्न हुई ॥१॥
'कहं च णाणं' इत्यादि।
शब्दार्थ-'से नायपुत्तस्स-तस्थ ज्ञातपुत्रस्य' उस ज्ञातपुत्र भगवान् महावीर स्वामीका 'णाणं-ज्ञानम्' ज्ञान 'कह-कथम्' कैसा था 'कह दंसणं-कथं दर्शनम् तथा उनका दर्शन कैसा था? 'सीलं कहं आसी
આ પ્રશ્ન દ્વારા સૂત્રકાર એ વાત પ્રકટ કરે છે કે જીવેનું એકાન્તરૂપે કલ્યાણ કરનારા, સર્વોત્તમ ધર્મનું પ્રતિપાદન કરનારા તે ઉપદેશક કોણ હતા અને કેવાં હતા, તે જાણવાની શ્રમણ, બ્રાહ્મણ, ગૃહસ્થ આદિ સૌને જિજ્ઞાસા થાય છે. ૧૧
'कहं च णाणं'' त्याल
शहाथ-'से नायपुत्तस्त्र-तस्य ज्ञातपुत्रस्य' ते ज्ञातपूत्र सगवान महावीर स्वाभी नु ‘णाणं-ज्ञानम्' ज्ञान 'कह-कथम्' तु 'कह देसणं'-कथं दर्शनम्' तथा तमनु शन- तु ? 'सीलं कह आसी-शील कथं असीत्' तथा
मनु शla अर्थात यमनियम ३५ माय२ . संतुः? 'भिक्खु-भिक्षी' 8 साधु 'जहातहेणं जाणासि-याथातथ्येन जानसि' तसा यथार्थ माया ng!
सु० ५८