________________
समार्थबोधिनी टीका प्र. थु. अ. ३ उ. १ वधपरीषनिरूपणम्
२५
टीका - - ( एवं ) एवम् = उपर्युक्तरीत्या 'गे' एके = अपुण्यकर्माणिः धर्ममर्म विवर्जिता अनार्याः 'विप्पविना' विपतिपन्ना: साधूनां मोक्षमार्गस्य च मद्वेष कारकाः, साधुद्वेषकारकाः की शास्तत्राह - 'अप्पणा' आत्मना स्वयम् 'उ' तु 'अजायणा' अजानन्तोऽज्ञाः धर्माचरणवर्जिताः, 'तपाओ' तमसः अज्ञानरूपात् अन्धकारात् । 'तमं' तनः = उत्कृष्ट अन्धकारमज्ञानम् 'जंति' यान्ति प्राप्नुवन्ति, नादपि नीचां गतिं प्राप्नुवन्तीत्यर्थः । कथं ते अधनां गतिं प्राप्नुवन्ति तत्राह - मंदा इति । मन्दा यतो ज्ञान वरणीयादिकर्मणा व्याप्ताः । अतोऽधो गति गच्छन्ति । हेत्वन्तरनप्याह - 'मोहेण पाउड ।' इति मोहेन मिथ्यादर्शनरूपेण मावृताः आच्छादिताः, अवान्यायाः साधुविद्वेषकारिणः कुमार्गमाश्रयन्ति ।
एकं चक्षुर्विवेकः द्वितीयं चक्षुर्विवेकिना सह सहवासः एतद्वयं यस्य नास्ति स एव श्वतोन्धः एतस्य यदि कुमार्गे प्रवृत्तिर्भवेत्तदा तस्य कोपराध टीकार्थ- इस प्रकार जो लोग पापकर्मी हैं, धर्म के मर्म से अनभिज्ञ हैं अनार्य हैं साधुओं के और मोक्षमार्ग के द्वेषी हैं, स्वयं अज्ञान हैं और धर्माचरण से रहित हैं, वे अज्ञान रूप अन्धकार से उत्कृष्ट अज्ञान को प्राप्त होते हैं अर्थात् नीच से नीच तर गति प्राप्त करते हैं । उन्हें अत्रम गति की प्राप्ति क्यों होती है, इसका उत्तर यह है कि वे मन्द हैं, ज्ञाना वरणीय आदि कर्मों से ग्रस्त हैं, इसी कारण अधोगति प्राप्त करते हैं । अधोगति प्राप्त करने का दूसरा कारण यह है कि वे मिथ्यादर्शन रूप मोह के द्वारा आच्छादित हैं । इस कारण वे अन्धे के समान हैं साधुओं से द्वेष करते हैं कुमार्ग का अवलम्बन करते हैं ।
एक चक्षु विवेक है और दूसरी चक्षु विवेकी जन के साथ सहवास
4
ટીકા—આ પ્રકારે જે લેાકેા પાપકમી છે, ધર્માંના થી અનભિજ્ઞ છે, અનાય છે, સાધુએના અને મેક્ષમાના દ્વેષી છે સ્વય. મજ્ઞાન છે અને ધર્માચરણથી રહિત હાય છે, તેએ અજ્ઞાનરૂપ અધકારમાંથી ઉત્કૃષ્ટ અધકારમાં જાય છે એટલે કે નીચ ગતિમાંથી નીચતર ગતિમાં જાય છે શા કારણે તેમને અધમ ગતિની પ્રાપ્તિ થાય છે? તેએ! મન્ત્ર છે, જ્ઞ'નાવરણીય આદિ કનૈસઁથી ગ્રસ્ત છે, તે કારણે તેમને અધોગતિની પ્રાપ્તિ થાય છે, અધેાગતિ પ્રાપ્ત થવાનું ખીજુ` કે રણુ એ છે કે તેએ મિથ્યાદન રૂપ મેહ વડે આચ્છાદિત છે તે કારણે તેઓ આંધળ જેવાં હાવાને કારણે સાધુએ પ્રત્યે દ્વેષભાવ રાખે છે અને ક્રુમા' અવલ મન કરે છે વિવેક એક ચક્ષુ સમ'ન છે
અને વિવેકીનાને! સહવાસ ખીજા ચક્ષુ
सू० ४