________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ३ उ. १ वधपरीषहनिरूपणम् २१ मागताः कथंचित् प्रतिपथइव द्रष्टारः 'अप्पेगे' अपि एके, अनार्यकल्पाः 'पडिभासंति' प्रतिभाषन्ते, एवं त्रुवते । किं नुस्ते-तत्राह-'जे एए' ये एते साधवः । 'एवं जीविणो' एवम् अनेन प्रकारेण भिक्षावृत्या जीवनयात्रां निवर्तयन्तः इमे यतयः । 'पडियारगया' प्रतिकारगता =स्वकीयपूर्वकृत कर्मणां फळापभु जन्ते । केचित साधविद्वेपकारिणो भिक्षार्थ साधुं दृष्ट्वा इत्थं वदन्ति, ये एते साधयो लुचितशिरसोऽइत्तदानाः परगृहाणि परिभ्रान्ति । इमे सर्वभोग चिताः दुखितं जीवन जीवन्ति । सर्वथा इमे भाग्यरहिताः परजन्मनि कृतमशुभकर्माऽनुष्ठान तस्यैवं फलं परगृहादौ भिक्षावृत्या जीवनं संपादयन्तीति ॥१॥ मूलम्-अप्पेगे वइ जुजइ नगिणा पिंडोलगाहमा ।
मुंडा कडू विणटुंगा उज्जल्ला अलमाहिया ॥१०॥ छाया--अप्येके बचो युञ्जन्ति नग्नाः पिण्डोलमा अधमाः ।
मुण्डाः कण्डूविनष्टाङ्गा उज्जल्ला असमाहिताः ॥१०॥ देखकर इस प्रकार भाषण करते हैं-'भीख मांग कर जीवन व्यतीत करने वाले ये साधु अपने पूर्वकृत अशुभ कर्म का फल भोग रहे है कोई साधुढेपी भिक्षार्थ निकले साधु को देख कर कहता है-'इन सिर नोंचने वाले साधुनों ने पहले दान नहीं दिया है, इसी कारण ये घर घर भीख के लिए भटकते फिरते हैं । ये समस्त भोगों से वंचित हैं और दुःखमय जीवन व्यतीत कर रहे हैं। ये भाग्यहीन है । पूर्वजन्म में अशुभ कर्म करके आए हैं, उसी का यह फल है कि पराए घरों में भीख मांग कर इन्हें प्राणों का निर्वाह करना पड़ता है ॥९॥
शब्दार्थ-'अप्पेगे-अपके' कोई कोई पुरुष 'वह जुजंति-वचो युंजंति' कहते हैं कि नगिणा-नग्न' ये लोग नंगे हैं 'पिंडोलगा– ભીખ માગીને જીવન વ્યતીત કરનારા આ સાધુએ તેમના પૂર્વકૃત અશુભ કર્મોનું ફળ ભેગવી રહ્યા છે... ભિક્ષા પ્રાપ્તિ માટે નીકળેલા સાધુને જોઈને કઈ સાધુ દેવી માણસે એવું કહે છે કે-“આ કેશલુચન કરનારા સાધુઓએ પૂર્વભવમાં દાન દીધાં નથી, તે કારણે તેમને ભિક્ષાને માટે ઘેર ઘેર ભટકવું પડે છે. તેઓ સઘળા ભેગોથી વચિત છે અને દુઃખી જીવન વ્યતીત કરી રહ્યા છે. તેઓ ભાગ્યહીન છે. પૂર્વજન્મના અશુભ કર્મોના કારણે તેમને પારકા ઘરોમાં ભ્રમણ કરીને ભીખ માંગીને ગુજરાન ચલાવવું પડે છે ગાથા લા - Awai -'अप्पेगे-अप्येके' 5 पु३५ 'वइ जुंजंति-वचो युति' छ । 'नगिणा-नग्नाः' मा all ना छे. "पिंडोलगा-पण्डोलगा' oilanet