________________
समयार्थयोधिनी टीका प्र.श्रु. सं. ४ उ. २ खलितचारित्रस्य कर्मवन्धनि० ३०१९ वेगीसंयमनाय-ऊभियं - कंकणं चंऽऽनीय समर्पय । ''आईसग आदर्शकम तदपि दर्पणं मुखविलोकनाय मामपंप देहि, तथा 'दनपक्वालण' दन्तप्रक्षालनक दन्ताः पक्षालयन्ते येन तदन्तमक्षाकनकम्, दन्तकाष्ठं प्रवेशय आनयेति ॥११॥ मूलम्-पूर्यफलं तंबोलयं सूईसुत्तगं.च जाणाहि।
कोसं च मोयमेहाए सुप्युक्खलगं च खारगोलणं च॥१२॥",
छाया--पूगीफलं च ताम्बूलकं मचीसूत्रक च जानीहि । . . . . . .. कोशं च मोयमेहाय शूर्पोखलं च क्षारगालनकम् ॥१२॥ - - १५. - अन्वयार्थः-(पूर्यफलं तंबोलय) पूगीफलं तांबूलं नागवल्लीदलं (सुईमुत्तर्गच जाणादि) सूची मूत्रं च सूच्यर्थं वा सूत्र, जानीहि-आनय (मोयमेहाए) मोक्मेहाय प्रस्रवणाय (कोस) कोशं च पात्रमनिय (सुप्पुक्खलग च) शूर्पोखलं च (खारगालणे च) क्षारगालनं च-पात्रमानयेति ॥१२॥' .. . दो। वेणी बांधने के लिये ऊन का कंकण (जाली)-ला. दो । मुख देखने के लिये दर्पण ला दो। दांत साफ करने के लिए दातौन या मंजन लाकरदो-१११॥
शब्दार्थ-'पूयफलं तंबोलयं-पूगीफलं ताम्बूलं, सुपारी और पान सुईसुत्तगं च जाणाहि-सूचिसूत्र च जानीहि तथा सूई और दोरा लावो 'मोयमे हाय-मोकमेहाय' पेसाय करने के लिये 'कोसं-कोशेपात्र लाओ 'सुप्पुक्खलगं च-शूर्पोखलनं च सूपडा और उखल लाओ एवं 'खारगालणं च-क्षारगालनं च सानी आदि खार गालने के लिये पर्तन शीघ्र लाकर दो ॥१२॥
अन्वयार्थ-मेरे लिये सुपारी, पान, सुई धागा, लघुशंका निवारण करने का पात्र, सूपडा, ऊखल तथा खार गलाने का पत्र भी लाओ॥१२॥
માટે ઊનની ગુંથણીવાળી જાળી મંગાવે છે વળી પિતાના દાંતની સફાઈ માટે Finey मन हन्तम - ५ दावी भावानु ३९ छे. ॥ ११॥. :, शहाथ-पूयफल तपोलय-पूगीफल तांबूल' सौपारी भने पान 'सुई सत्ता
च.जाणाहि-सूचीसूत्र च जानीहि' तथा सो भने हो। तापी माया. 'मोयमे'हाय-मोकमेहाय' पेश ४२वा भाट 'कोसं-कोशम्' पात्र 'सावी या पी. 'सप्पुक्खलग च-शूर्पोस्खलनं च सूपडं मन मणियाापी आपा, ते खारगोलणंचक्षारगालनं च सा माहाराणानु: पासधा भने वीमाया' 1. सी. मी०४ ४ १स्तुमा म छे, ते सूत्र४२ वे रे छ-भारे भाट पान, सपा, सोय, २१, माdिast at..,पेशवा
n