SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ - - समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.२ स्खलितचारित्रस्य कर्मबन्धनि० :२९७ मंजनम् 'पाहराई' माहर, पानय, येन रजिवी ओष्ठौ शोभेयाता तथा-शोधिता दन्ता अतिनिर्मला भवेयुः । तस्माद् येन केनापि प्रकारेण यतस्ततो मिलेन अन्विज्याऽऽनीयाऽपय । तथा 'छत्तीवाणहं च जाणाहि' छत्रोपांनही जानीहि आनेतव्यतयां, विना ताभ्यां वर्षाऽऽतपाभ्यां मदीयशरीरसंरक्षण कथं स्यात् । अतस्तयो रानयनमावश्यमेव । तथा 'सुपच्छे जाए'-सपन्छेहाय पत्रशाकादिकर्तनाय शस्त्रं छुरिकामप्यादाय मामर्षय । तथा-'वत्यय' वस्त्रम् “भाणीलं' आ ईपन्नीलम् , सर्वतो नीलं, रक्तं, पीतं च रञ्जप । नीलपीतरतादिवर्णेन रंजकद्वारा वस्त्रं रञ्जयित्वा प्रियायै मह्यमर्पयेति ॥९॥ मूलम्-सुफणिं च सागशगाए औमलगाई दगाहरणं च । -- तिलगकरणिमंजणखलागं घिसु मे विणयं विजाणेहि॥१॥ छाया-सुफणि चं शाकपाकाय आमलकान्युदकाहरणं च । * ... ... , । तिळककरणीमंजनशलाका ग्रीष्मे मे विधूनकमपि जानीहि ॥१०॥ जिससे रंगे हुए ओष्ठ सुन्दर दिखाई दे, तथा स्वच्छ किये दांत एकदम निर्मल हो जाएं । अतएव ये वस्तुएँ किसी भी प्रकार से, जहां कहीं भी मिले वहीं से खोजकर लाओ और दो। तथा छाता और जूता भी ले आओ। उनके विन वर्षा और धूप से कैसे सेरे शरीर की रक्षा होगा ? अतएव उनका 'लाना आवश्यक ही है. और शाक आदि. छेदन करने के लिए छुरी भी लाकर दो। तथा मेरे वस्त्र, नीले पीले या लाल रंग से रंगकर मुझे दो ॥९॥ , - शब्दार्थ-'सागपागाए सुफणि-शाकपाकाय सुफणि । हे प्रियतम। शाक पकाने के लिये तपेली लायो 'आमगाई द्गाहरणं च-आमलका. - રંગેલાં મારા હેઠ સુદર દેખાય. દાંત સફેદ કરવા માટે એવું દામજન લઈ આવે કે દાંત ઘસવાથી દાંત સફેદ થઈ જાય ગમે ત્યાંથી આ બને વસ્તુ મને લાવી આપે, છત્રી વિના તાપ અને વરસાદ વખતે બહાર કેવી રીતે જવાય? માટે આજે જ એક છત્રી લઈ આવો. મારા પગરખાં *(સપાટ, ચંપલ, મોજડી આદિ) ફાટી ગયાં છે, તો આજે જ નવાં પગરખાં લાવી આપે. શાક સમારવા માટે આપણે ત્યાં છરી પણ નથી, તે બજાર માંથી સારી છરી લઈ આવે. મારાં કપડાંને રંગ ઝાંખો પડી ગયો છે, તો મને આજે જ કપડાં પર લાલ, લીલ, પીળા આદિ રંગ ચડાવી દે.' ' , शहाथ-'सागपागाए मुफणि-शाकपाकाय सुफणि' प्रिय ! I मना44 भोट तपेली सानी भाये। 'आमलगाइ दगाहरण-आमलकनि, उदकाहरणं च' सू० ३८
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy