________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ.२ स्खलितचारित्रस्य कर्मवन्धनि० २८३ प्रघ्नन्ति-साधोः शिरसि स्वकीयपादयोः महारं कुर्वन्ति । प्रकुपितायास्तस्याः पादौ स्वशिरसि धारयति, सर्वथा विषयासक्तत्वादसिंहादयो महान्तोऽपि प्राणिनः स्त्रीसंनिधौ कातरा भवन्ति, उक्तश्च
'व्याभिन्न केसरवृहच्छिरसश्च सिंहाः, नागाश्च दानमदरानिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरेषु शूराः,
स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥१॥ तदेवं विषयासक्तमनाः हि पाघातविडंबनामपि मानोति मूढस्तस्मात् साधुः तस्यामासक्ति परित्यजेद् इति भावः ॥२॥ मूलम्-जइ केसिया ण मए भिखू गो विहरे सह णमित्थीए।
केसाण वि हं लुचिस्तं नन्नत्थे मएँ चरिजाति ॥३॥ छाया--यदि केशिकया खलु मया भिक्षो ! नो विहरेः सह स्त्रिया । . .
केशानप्यहं लंचिष्यामि नान्यत्र मया चरेः ॥३॥ पास सिंहादि घडे वडे प्राणी भी कायर हो जाता है, कहा भी है-- 'व्याभिन्न केसर' इत्यादि __ 'फैली हुई केप्तर (अयाल) के कारण विस्तृत सिर वाले सिंह, झरते हुए मद से युक्त गण्डस्थलों वाले अर्थात् मदोन्मत्त हाथी, तथा बुद्धिमान और समरशर मर भी स्त्री के समीप कायर हो जाते हैं।' __इस प्रकार जिनका चित्त कामासक्त हैं, वे लातों के घात की विड. म्बना को भी प्राप्त होते हैं। इसलिये साधु स्त्री में आसक्तिको छोड दे॥२॥ श्रीनी समीपमा ४५२ मनीय छे. यु. ५४ छे-व्याभिन्न केसर' त्याह
વિખરાયેલી કેશવાળીને કારણે ભરાવદાર મસ્તકવાળ, સિહ, જેના ગંડસ્થળમાંથી મદ ઝરી રહ્યો છે એ મદમસ્ત ગજરાજ અને બુદ્ધિમાન અને સંગ્રામશૂર નર પણ સ્ત્રીની પાસે કાયર (નરમ ઘેંસ જે) બની જાય છે.”
આ પ્રકારે જેનું ચિત્ત કામાસક્ત હોય છે, એવા પુરુષોને સિઓની લાતના પ્રહારે પણ સહન કરવાનો પ્રસંગ આવે છે. તેથી સાધુએ સ્ત્રિઓમાં આસક્ત થવું જોઈએ નહીં. પરા