________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. १ स्त्रीपरीषहनिरूपणम्... .. .३६५
अन्वयार्थ:-(अदु) अथ पश्चात् अथवा इति वा (सावियापवारण) श्राविका पवादेन-श्राविकान्याजेन (समणाणं) श्रमणानां युष्माकं (अहमंसि साहम्मिणी) अहमस्मि साधर्मिणी-इति कथयित्वा' साधुममीपमागच्छति (जहा उज्जोई) यथा उपज्योति:-अग्नेः-समीपे (जतुकुंभे) जतुकुंभ इ (वि) विद्वान् (संवासे) संवासे-स्त्रीसंपर्के (विसीएन्जा) विषीदेत शीतलबिहारी भवेत् , यथाऽग्निसमीपे लाक्षाघटी दिलीयते तथा स्त्रीसंपर्क साधुरपि भ्रष्टो भवतीति ॥२६॥
टीका-'अहु' अथ समीपागमनानन्तरम् अथवा इति वा अथ='सारिया'पवारणं' श्राविका मादेन--अहं श्राविकासिम इति कपटेन साधुसमीपमामत्य । 'समणाण' श्रमणानां लायूनाम् 'अहं साहम्भिणी' साक्षिणी अस्मि, साधूनां विद्वान् पुरुष संवा संचाले' स्त्री के सम्पर्क में 'विसीएज्जा-विषीदेत' शीतल विहारी हो जाते हैं अर्थात् जैशा अग्नि के संसर्ग से घी पिघल जाता है वैसा ही स्त्री के संपर्क से साधु भी भ्रष्ट हो जाता है ॥२६॥ ___ अन्वयार्थ--अथवा कोई स्त्री आविक्षा होने का बहाना करके साधु के पास आती है । वह 'मैं आप की साधर्मिणी हूं, ऐसा कहती है । किन्तु जैसे अग्नि के समीप स्थित लाख का घडा पिघल जाता है। उसी प्रकार स्त्री के सम्पर्क से साधु विषाद को प्राप्त होता है-शिथि. लाचारी हो जाता है ॥२६॥
टीकार्थ--अथवा कोई स्त्री 'मैं श्राधिका' इस प्रकार का बहाना करके कपटपूर्वक साधु के सन्निकट आती है । वह साधु की साधर्मिणी लय छे. मे प्रमाणे 'विदू-विद्वान्' विद्वान् ५३५ 'संवासे-संवासे शियाना
५४ मा 'विसीएज्जा-विपीदेत' शीdaविलारी 25 तय छे. अर्थात म અગ્નિના સંપર્કથી લાખ ઓગળી જાય છે. એ જ પ્રમાણે સ્ત્રી સંપર્કથી સીધુ પણ ભ્રષ્ટ થઈ જાય છે. જે ૨૬ છે
સૂત્રાર્થ—અથવા કેઈ સ્ત્રી શ્રાવિકા હોવાનું બહાનું કાઢીને સાધુની પાસે આવે છે. તે સાધુને કહે છે કે હું આપની સાધર્મિણી છું.’ આ તે તેની કપટજાળ જ હોય છે. જેવી રીતે અનિની પાસે પડેલે લાખ ઘટે ‘ઓગળી જાય છે, એજ પ્રપાણે સ્ત્રીના સંપર્કથી સાધુ શિથિલાચારી બની જાય છે અને આલોક અને પરલોકમાં દુઓને અનુભવ કરે છે. સાદા ___ -2424-'हुँ श्रावित छु' मे मनु दीन । सी ४५८પૂર્વક સાધુની પાસે આવે છે. તે સાધુની સાધર્મિણી (સમાન ધમવાળી)
खु० ३४