________________
सूत्रकृताङ्गसूत्रे
१७०
मन्धादनो नाम=मेषः, 'धिमियं' स्तिमितमेव । 'दगं' उदकम् 'झुंज' भुंक्ते= frefa ' एवं ' at 'निवणित्थीसु' विज्ञापनीस्त्रीषु समागमनप्रार्थनया आगेतवंतीषु स्त्रीषु समागमकरणेन । 'तत्थ' तत्र - तादृशसमागमे 'दोसो' दोषः 'कओ' कुतः 'सिया' स्यात् नैव तत्र कोऽपि दोष इति भावः ॥ ११॥ मूलम् - जहा विहंगमा पिंगा थिमियं मुंज देगं ।
एवं दिवणित्थी दोसो तस्थ केंओ सिया ॥१२॥ छाया -यथा विहङ्गमा पिङ्गा स्तिमितं युक्ते दकम् । एवं विज्ञापन स्त्रीषु दोषस्तत्र कुवो भवेत् ॥ १२॥
बिना ही जलको पीता है, इसी प्रकार समागम की प्रार्थना के लिए क्या दोष हो सकता है ? तात्पर्य दोष नहीं है ॥ ११ ॥
1.
-
आई स्त्री के साथ समागम करने से यह है कि ऐसा करने में कोई भी शब्दार्थ --- 'जहा - यथा' जैसे 'पिंगा विहंगमा- पिङ्गा विहङ्गमा ' पिङ्ग नामक पक्षिणी 'विषियं स्तिमितम्' विनाहिलाचे दगं उदपम् ' जल 'भुजइ-भुक्त' पान करती है, उसमें दोष नहीं है 'एएवम्' इसी प्रकार 'विन्नवणित्वसु - विज्ञापनी स्त्रीषु' समागम की प्रार्थना करनेवाली स्त्रीके साथ समागम करने पर 'तत्थ तत्र' उसमें 'दोसो कभी लिया - दोषः कुतः स्यात् ' दोष कहां से हो सकता है अर्थात् कोई भी दोष नहीं है ॥ १२ ॥
1
માનવા જોઈએ ? જેવી રીતે જળાશયમાંથી ખેાળ્યા વિના પાણી પીનાર (ઘેટુ પાણીમાં ઉતરીને ડખેાળીને ખગાડતું નર્કા) ને ાઈ દોષ લાગતા નથી, એજ પ્રમાણે સંમાગમની પ્રાર્થના કરનાર સ્ત્રી સાથે સમાગમ કરનારને પણ કેવી રીતે દોષ લાગી શકે ?
આ કથનનુ તાત્પ એ છે કે સ્ત્રીની ઈચ્છા સ’તેાષવા માટે તેની સાથે સ ભાગ કરવામાં કઈ દે ષ નથી, આ પ્રકારનું તે અજ્ઞાનીએ પ્રતિપ ઇન કરે છે.૧૧ शब्दार्थ'~~'जहा-यथा' देवी रीते 'पिंगा विहंगमा पिङ्गा विहङ्गमा ' पिंग नाम भाहा पक्षी 'थिमिच - स्तिमितम् ' 'सु'जइ - भुक्ते' यान रे, तेमां होष नथी. वणित्थी सु- विशांपनीसोपु' सभागभनी प्रार्थना शुभ स्वार्थी 'तत्थ - तत्र' तेमां 'दोसो कम सिया- दोषः कुतः स्यात्' होष यांथी હાઈ શકે? અત્ કેાઇપક્ષુ દોષ નથી, ૧૨॥
डाव्या वगर्र 'दगं - उदकम् ' पाएगी 'एवं - एवम् ' भी प्रारे 'विन्न४२वावाणी श्रीनी साथै सभा