SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १५० "सूत्रकृताङ्गसूत्रे अन्वयार्थ :- (ह) इहास्मिन् मोक्षगमनाधिकारे (एगे ) एके = केचन शाक्यादय (भासंति) भाषन्ते - कथवन्ति, (सातं) सार्वखं ( सातेन) सातेन सुखेनैव (विज) विद्यते प्राप्यते ( तत्थ) तत्र = मोक्षविषये (आरियं ) आर्यम् = समस्त य धर्मतो दूरं तीर्थकरप्रतिपादितम् (मग्गं) मार्ग ज्ञानदर्शनचारित्ररूपं (परम समाfre) परमं च समाधिकं ज्ञानदर्शनचारित्ररूपम् एनं धर्म (जे) ये जना त्यजन्ति ते स्वार्थभ्रष्ट भवन्तीति ॥ ६ ॥ टीका--' इह' इह मोक्षगमन विचारप्रवाहे 'एगे' एके = शाक्यमतानुयायिनः लोचादिनोपतता: दंडिप्रभृतय: 'उ' तु शब्दः शीतोदकादिभोजिभ्योऽस्य पार्थक्यं दर्शयति- 'भासंति' मापन्ते द्रवन्ति । 'सायं सायेण विज्जह' सात सातेन विद्यते, रहनेवाला तीर्थकर प्रतिपादित 'सग्गं-मार्गम्' ज्ञानदर्शनचारित्ररूप मार्ग 'परमं समाहिए - परमं समाधिकम् ' परम शांतिको देनेवाला है इस धर्म को 'जे-ये' जो पुरुष छोडते हैं वे अज्ञानी जन स्वार्थ से पतित होते हैं ॥ ६ ॥ अन्वयार्थ -- कोइ शाक्य आदि कहते हैं कि साता से ही साता की प्राप्ति होती है अर्थात् सुख भोगने से ही सुख मिलता है, किन्तु जो लोग तीर्थंकरप्रतिपादित आर्षमार्ग को, जो सम्यग्ज्ञानदर्शन चारित्र रूप है, त्याग देते हैं वे स्वार्थ से भ्रष्ट होते हैं ॥ ६ ॥ टीकार्थ- मोक्ष के प्रकरण में शाक्य आदि तथा केशलुंचन आदि मैं कष्ट माननेवाले दंडी आदि इस प्रकार कहते हैं-मोक्ष का सर्वोत्कृष्ट चाहित ‘मां-मार्गम्' ज्ञानदर्शन यस्त्रि३य मार्ग' 'परमं समाहिए - परमं समाविक्रम्' परम शांति यभावावा साधने 'जे-ये' ? पुरुष छोडे ते અજ્ઞાની માણસે સ્વાથી પતિત થાય છે. uku સૂત્રા – કાઇ શાકચ અહિં મતવાદીએ એવું પ્રતિપાદન કરે છે કેસાતા દ્વારા જ સાતાની પ્રાપ્તિ થાય છે, એટલે કે સુખ ભોગવવાથી જ સુખ મળે છે, પરન્તુ જે લેાકેા તીર્થંકર પ્રતિપાદિત, સમ્યગ્ જ્ઞાન, દર્શન અને ચારિત્રરૂપ ઉત્તમ માર્ગના ત્યાગ કરે છે, તેએ કદીપણુ આત્મકલ્યાણુ સાધી શકતા નથી, પશુ દુ:ખ જ ભોગવ્યા કરે છે. ॥૬॥ ટીકા--શાકય આદિ પરતીથિકા તથા કેશલુ'ચન આદિને કષ્ટજનક માનનારા 'ડી સાદિ લેાકા માક્ષપ્રાપ્તિ વિષે એવું મતભ્ય ધરાવે છે કે વિષય જનક સુખ વડે જ મેાક્ષનુ સર્વોત્કૃષ્ટ અને અનત સુખ ઉત્પન્ન થાય છે.
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy