________________
समयार्थबोधिनी टीका प्र. Q. अ.३ उ.४ मार्गस्खलित साधुमुद्दिश्योपदेशः १४९ सम्यग्ज्ञानचारित्रवतामेव वल्कलचीरप्रभृतीनामिव सिद्धिगमनमभूत् न पुनः कदाचिदपि सर्वविरतिपरिणामभावकारणभावमन्तरेण शीतोदकबीजाद्युपभोगेन जीवोपमर्दसावद्यकर्मणेति ॥५॥
प्रकृतविषये मतान्तरमपि दर्शयति खण्डनाय-'इहमेगे' इत्यादि । मूलम्-इहमेगेउ भासंति सायं सायेण विजइ।
जे तत्थ आरियं मंग्गं परमं च समाहिए ॥६॥ ' छाया-इह एके तु भाषन्ते सात सातेन विद्यते ।
ये तत्र आर्य मार्गन्तु परमं च समाधिकम् ॥६॥ ज्ञान दर्शन और चारित्र की प्राप्ति हुई। तभी वे वल्कल चीरी आदि की तरह सिद्धि प्राप्त करने में समर्थ हो सके। सर्वविरतिरूप भाव चारित्र मोक्ष का कारण है । उस के अभाव में शीतोदक और बीज का उपभोग करने रूप जीवहिंसामय सावद्यकर्म से कदापि मोक्ष की प्राप्ति नहीं हो सकती॥५॥
प्रस्तुत विषय में मतान्तर का खण्डन करने के लिए उसे दिखलाते हैं--'इह मेगे' इत्यादि।
शब्दार्थ--'इह-इह' इस मोक्ष प्राप्ति के विषय में 'एगे-एके' कोई शाक्यादि मतवाले "भासंति-भाषन्ते' कहते हैं कि 'सात-सातम्' सुख 'सातेन-सोतेन' सुखसे ही 'विजइ-विद्यते' प्राप्त होता है 'तत्थतत्र' इस मोक्ष के विषय में 'आरिय-आर्यम्' समस्त हेय धर्म से दूर તથા સમ્યગ્ર જ્ઞાન, દર્શન અને ચારિત્રની પ્રાપ્તિ થઈ હતી. ત્યારે જ તેઓ વકલ, ચીરી આદિની જેમ સિદ્ધિ પ્રાપ્ત કરી શકવાને સમર્થ થયા સર્વવિરતિ રૂપ ભાવચારિત્ર મોક્ષનું કારણ ગણાય છે. જે તેને અભાવ હોય તે શીતેદક અને બીજને ઉપભોગ કરવા રૂપે જીવહિંસામય સાવદ્ય કર્મ કે મેક્ષની પ્રાપ્તિ કદી પણ થઈ શકતી નથી પા
પ્રસ્તુત વિષય સંબંધી જે અન્ય મને છે તે પ્રકટ કરીને તેમનું સૂત્રકાર मन रे छ--'इह मेगे' ४त्याह
शहाथ-'इह-इह' मोक्ष प्रातिना विषयमा 'एके-एके' ४५ पोरे भताण 'भासंति-भापन्' ४ छ ? 'सात-सातम् ' सुभ 'सातेन-सातेन' सुभथी. 2. 'विज्जइ-विद्यते' प्राप्त थाय छ, 'तत्थ-तत्र' मा भाक्षना वि५. यमा 'आरिय-आर्यम् ' समस्त य यथा इ२ २७वावाणा ताय"४२ प्रति