________________
सूत्रकृताङ्गसूत्रे घोधव्यासाः वादे पराजिताः सन्तः (आउसे) आक्रोशान् असभ्यवचनरूपान् (सरण जंति) शरणं यान्ति (टंकणा इव) टंकण : पर्वतनिवासिनो म्लेच्छजातीयाः (पवयं इव) पर्वतमिव-यथा युद्धे पराजिता स्लेच्छाः पर्वतमाश्रयन्ति तथा वादे पराजिताः परतीथिका आक्रोशरचनमाश्रयन्तीति ॥१८॥
टीका--'रागदोसाभिभूयप्पा' रागद्वेषाभिभूतात्मानः राग:-भीत्यात्मक द्वेषः-अभी तः, ताभ्याम् अभिभूतः आच्छादित आत्मा येषां ते रागद्वेपाभिभूतास्मानः । तथा-'मिच्छत्तेण अमिददुता' मिथ्यात्वेनाभिद्रुताः मिथ्यात्वेन विपर्यस्तमत्या अभिद्रुताः व्याप्ताः, अन्यवादिनः युक्तितर्कपमाणादिभिः स्वपक्षस्थापनेऽसमर्थाः सन्तः । 'आउस्से' आक्रोशानभमभ्यत्रचनरूपान् दण्डादिभिश्च 'सरणं' शरणम् 'जति' यान्ति, तानेवाश्रयन्ते । "इच' यथा 'टंकणा' पर्वते विद्यमानाःम्लेच्छ जातीयाः युद्धादौ पराजिताः सन्तः १० पर्वतमेव आश्रयन्ते । रागद्वेषाभिभूतात्मानो मिथ्यात्वोपहतमानसाः मंदा वादिनोऽसभ्यवचनान्येव आश्र यन्ते युक्त्याऽमिजेतुमपमर्थाः सन्तः, यथा म्लेच्छजातीया युद्ध पराभूताः पर्वत शरणमंगीकुर्वन्ति तद्वदिमेपोऽति भावः ॥१८॥ शरण लेने हैं, जैसे टकण पर्वन के निवासी म्लेच्छ युद्ध में पराजित होकर पर्वत का आश्रय लेते हैं ॥१८॥ ___टीकार्थ--प्रीतिरूप राग और अप्रीतिरूप द्वेष से जिनकी आत्मा अभिभूत हो गई है तथा जो मिथ्यात्व से युक्त हैं, ऐसे अन्धमतावलम्बी जब युक्ति, तर्क और प्रमाण आदि के द्वारा अपने पक्ष की सिद्धि करने में असमर्थ हो जाते है तब वे आक्रोश का आश्रय लेते हैं अर्थात् असभ्य वचनों का प्रयोग करते हैं अधवा दण्ड आदि का प्रहार करने पर उतारू हो जाते हैं। जैले पर्वत के निशमी म्लेच्छ जातीय पुरुष युद्ध में पराजित होकर पर्वत का ही सहारा लेते हैं । (ક્રોધ)ને આશ્રય લે છે જેવી રીતે પર્વતનિવાસી ઑો યુદ્ધમાં પરાજય થવાથી પર્વતને આશ્રય લે છે, એ જ પ્રમાણે તે પરમતવાદીઓ વાદમાં પરાજિત થવાથી આકાશને આશ્રય લે છે.
ટીકાઈ––જેવી રીતે પર્વતમાં રહેનારા મ્લેચ્છ યુદ્ધમાં હારી જવાથી " પર્વતને આશ્રય લે છે, એજ પ્રમાણે પ્રીતિરૂપ રાગ અને અપ્રીતિ રૂપ ષથી યુક્ત અને મિથ્યાત્વ રૂપ અંધકારે જેમની વિવેકબુદ્ધિને આચ્છાદિત કરી નાખી છે એવા અન્ય સતવાદીએ જ્યારે દલીલે, તર્ક અને પ્રમાણ આદિ દ્વારા પિતાના પક્ષનું સમર્થન કરવાને અસમર્થ થાય છે ત્યારે આક્રોશને આશ્રય લે છે, એટલે કે અસભ્ય વચનને પ્રવેગ કરે છે અથવા