________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ३ उ.१ उपसर्गजन्यतपःसंयमविराधनानि० ९३
દ
सूत्रम् - एवं तु समणाएंगे अवलं नञ्चाण अप्पगं ।
७
१२
११
farai भयं दिस अविकप्पतिमं सुयं ॥३॥
छाया - एवं तु श्रमणा एके अवलं ज्ञात्वा खल्वात्मानम् । अनागतं भयं दृष्ट्वा कल्पन्तीदं श्रुतम् ॥३॥
अन्वयार्थ:- ( एवं तु) एवं तु (एगे समणा) एके श्रमणाः - अल्पमतयः (अध्यi) आत्मानम् (अवलं) अवलं - यावज्जीवसंयम भारवहन समर्थम् (णच्चा ण) ज्ञात्वा खल (अणागयं) अनागतं (भयं दिस्स) भयं दृष्ट्वा (इमं सुर्य) इदं व्याकरणगणितादिश्रुतम् (अविकप्पंति) अवकल्पयन्ति इति ॥ ३२ ॥
टीका- ' एवं एवम् पूर्वोक्तदृष्टान्तेन - 'एगे समणा' एके श्रमणाः = एके
शब्दार्थ -- 'एवं तु एवं तु' इस प्रकार 'एगे समणा - एके श्रमणः ' कोई अल्प मतिवाले श्रमण 'अप्पर्ग - आत्मानम्' अपने को 'अलं -अबलम्' जीवनपर्यन्त संयम पालन करने में असमर्थ 'णच्चा ण-ज्ञाश्वा खलु' जानकर 'अणामयं - अनागतम् ' भविष्यकाल के 'भयं दिस्स भयं दृष्ट्वा ' भय को देखकर 'इमं - सुयं इदं श्रुतम्' व्याकरण एवं ज्योतिष आदि को 'अविकति- अविकल्पयन्ति' अपने निर्वाह का साधन बनाते हैं ॥३॥
अन्वयार्थ - - इसी प्रकार कोई कोई अल्पमति श्रमण अपने को निर्बल अर्थात् जीवनपर्यन्त संयम का भार वहन करने में असमर्थ जानकर भावी भय को देखकर व्याकरण गणित आदि श्रुत की कल्पना करते हैं ॥३॥
टीकार्थ-- पूर्वोक्त दृष्टान्त के अनुसार कोई कोई अल्पत्व कायर
शब्दार्थ——एवं तु-एवं-तु' मा अरे 'एगे - समणा - एके श्रमणाः' अह्यणुद्धिवाणा श्रभष्य 'अप्प - आत्मानम्' पोताने 'अबलं - अबलम्' लवन पर्यंत सत्यभ पालने ४२वामां असमर्थ' 'जच्चा ण ज्ञात्वा खलु' लखीने 'अणागयं - अना' गतम्” भविष्यअजना “भयं दिस्स भयं दृष्ट्वा' लयने लेने 'इमं सुयं इदं श्रुतम्' व्या४२षु येव ं ज्योतिष वगेरेने 'अविकप्पंति - अविकल्पयन्ति' घोताना निर्वानु साधन मनावे छे. ॥३॥
સૂત્રા—એજ પ્રમાણે કાઈ કાઇ અલ્પમતિ સાધું સંયમ રૂપ ભારનું જીવનપર્યંત વહન કરવાને પેાતાની જાતને અસમર્થ માનીને, ભાવી ભયને જોઈને વ્યાકરણ, ગણિત, આદિ શ્રતની કલ્પના કરે છે, પ્રા