________________
सूत्रकृताङ्गसूत्रे
% 3
3D
अन्वयार्थ:--- (एवंतु) एवं तु अनेन प्रकारेण (वट्टमाणगृहेसिणो) वर्तमानसुखैषिणः वर्तमानसुखम् आधाकर्माद्याहारोपभोगजनितमेव मुखम् एष्टुं गवेपितु शील येषां ते वर्तमानसुखैपिणः वर्तमानकालिकसुखमात्रमेवाभिलपन्तः (एगे समणा) एके श्रमणाः शाक्यादयः आधाकर्मादिसे विनः म्वयथिकाच (मच्छावेसलियाचेव) वैशालिका मत्स्या इव वैशालिकजातीयमत्स्या व (णंतसो) अनन्तशः अनन्तवारम् (घायमेस्संति) घातमेष्यन्ति घातं विनाशम् एष्यन्ति--- प्राप्स्यन्ति । तादृशं दुःखं न एकवारमेवाऽनुभूय ततो दुःखौघात् निवृत्ताः भविप्यन्ति किन्तु अनेकवारं घटीयन्त्रन्यायेन भूयो भूयः संसारमहोदधौ निम जन्तः संसारसागरपारगामिनो न भविष्यन्तीति भावः ॥४॥
स्यष्टार्थत्वात् टीका न कृता ॥४॥ जाती के मत्स्य के समान ‘णंतसो-अनन्तशः' अनन्तवार 'घायमेस्संति-घातमे ज्यन्ति ? घातको प्राप्त करेंगे ॥४॥
-अन्वयार्थ- इसप्रकार वर्तमानकालीन सुख के अभि- लापी अर्थात् जो भविष्यत् को चिन्ता न करके वर्तमानकालीक सुख के ही अभिलापी हैं ऐसे 'एगे समणा' शाक्यादि श्रमण और आधाकर्मादिका सेवन करने वाले स्वयथिक वैशालिकजाति के मच्छों के जैसाअनन्तवार घातको प्राप्त होगे। वे उस दुःख को एक बार
ही भोगकर नहीं छूट जाएँगे किन्तु अरहट के न्याय से वारंवार संसारसागर में डूबेंगे, संसारसागर से पार नहीं होंगे। टीका स्पष्ट है ॥४॥ लिया मच्छाचेव-वैशालिका मस्याइव' वैशासि तन मत्स्यो-माछवामानी रेम 'ण तसे -अनन्तश' मनात वा२ घायमेस्स ति-घातमेष्यन्ति' विनाश प्रात ४२ ॥४॥
सूत्राथ' - એજ પ્રમાણે ભવિષ્યની ચિન્તા, ન કરનારા અને વર્તમાન કાલિક સુખની જ અભિન લાષાવાળા શક્યાદિ બૌદ્ધ ભિક્ષુઓ, અને આધાકર્માદિ દોષયુક્ત આહાર નીસીમાત્રનું સેવન કરનારા સ્વપૃથિકે (જૈન સાધુએ) વૈશાલિક જાતના મસ્યાની જેમ સ સારમાં અનેક યાતાના એ સહન કરે છે. અને તે હું અને એક જ વાર ભોગવીને તેઓ તેમાંથી છુટકારો પામતા નથી, પરંતુ રહે ટની જેમ તેઓ વાર વાર સ સાર સાગરમાં ડૂબતા રહેશે તેઓ સંસાર સાગરને તરી શકશે નહીં અર્થ સ્પષ્ટ હોવાથી ટીકાર્થ આ નથી nai