________________
समयार्थ बोधिनी टीका प्रश्रु अ
सागरः समुत्तीर्यते इत्यादि विषयकज्ञानाकुशलाः पुरुषाः कर्मपाशबद्धाः सन्तस्तस्मिन्नेव संसारसागरे निमग्नाः सन्तो दुःखमनुभवन्ति, यथा विशालनामक मत्स्यजातिविशेषाः समुद्रतरङ्गान्दोलिताः सन्तः शुष्कं स्थलं कर्दममयं स्थानं वा समानाद्य ढङ्ककङ्कनामकमांसभक्षणशीलैः पक्षिविशेषै भक्ष्यमाणाः दुःखमासादयन्ति मत्स्यवन्धादिभिर्वा धीवरादिभिर्जीवन्त एव गृह्यमाणाः पोड्यन्ते तथैव आधाकर्माहार सेविनः साधवोऽपि तदाहारभक्षणजन्यपापैः क्लेशमनुभवन्ति ||२ --- ३॥
}
tray दान्तिकमाह---' एवं तु समणा एगे' इत्यादि ।
५
1
उ ३ यावाकर्माद्याहार भोजने मत्स्यप्रान्त ३५१
मूलम्-
४
३
१ २ ५
एवं तु समणा एगे वट्टमाणसुहेसिणा
९
६
८ १०
मच्छा वेसालीया चैव घायमेस्संती णंतसो ॥४॥
छाया---
एवं तु श्रमणा एके वर्तमान सुखैषिणः ।
मत्स्या वैशालिका इव घात मेष्यन्त्यनन्तशः || ४ |
होकर किनारे पर सूखे या कीचड़मयस्थान पर ले जाया जाकर ढक कङ्क नाम मांसार्थी पक्षियों द्वारा खाया जाता हुआ दुःखी होता है वैसे ही आधाकर्माहार का सेवन जन्य पाप से क्लेश को प्राप्त करते हैं || २ || ३||
दृष्टान्त दिखलाकर दान्तिक कहते हैं- “ एवं तु समणा " इत्यादि । शब्दार्थ - ' एवं तु एवंतु' इस प्रकार 'बट्टमाणसुहेसिणा - वर्तमानसुखैपिणः' वर्तमान सुख की इच्छा करने वाले 'एगे समणा - एके श्रमणाः' कोइ शाक्यादिश्रमण ' वेसालिया मच्छा चेव - - वैगालिकाः मत्स्या इव' वैशालिक સૂકા અથવા કીચડ ચુક્ત સ્થાન પર લઇ જવાય છે, અને ત્યા ઢક, ક૩ આદિ માસાહારી પક્ષીએ તેના શરીરમાથી માસ ઠોલી ખાય છે અને તે કારણે તે મત્સ્ય અત્યન્ત વેદનાના અનુભવ કરે છે, એજ પ્રમાણે આધાકમાં આહારની સીથ માત્ર શુદ્ધ આહાર સાથે સેવન કરનાર સાધુને પણ સ મારમા ભ્રમણ કરવુ પડે છે અને અત્યન્ત કલેશના અનુભવ કરવા પડે છે, ॥ ૨ ॥૩॥
ઉપયુ તદૃષ્ટાન્ત દ્વારા જે વાત લિન થાય १२वामा आवे छे “एव तु सरणा" इत्यादि આ शेते
शब्दाथ - 'एव तु वतु'
'वट्टमाणसुहेसिणा वर्तमान सुखैषिणः' वर्तमान भुणनीन्छ १२वावाजा 'गे समणा के श्रमणा' अर्ध शाय श्रभाणु 'वेसा
છે, તેનુ આ દાન્તિક સૂત્રમા નિરૂપણુ