SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. ३ ६६५ न्यात् क्रोधप्रतिषेधेनाऽन्येषामपि कषायाणां प्रतिषेधः कर्तव्य इति वोधितम् । इति = अयमुदेशकः समाप्यते । ब्रवीमि भगवतः समीपे यथा श्रुत तथा कथयामीत्यर्थः || सू० १० ॥ ॥ चतुर्थाध्ययनस्य तृतीय उद्देशः समाप्तः ॥ ४-३ ॥ पर क्रोध की प्रधानता बतलाई है, इससे अन्य कथायों का भी परित्याग समझ लेना चाहिये । हे जम्बू ! मैंने भगवान् के समीप जैसा सुना है वैसा ही तुझे कहता हूँ । ॥ चौथे अध्ययनका तीसरा उद्देश समाप्त ॥ ४-३ ॥ નતા બતાવી છે તેથી બીજા કષાયેાના પણ પરિત્યાગ રામજી લેવા જાઈ એ. હૈ જમ્મૂ ! ભગવાનની પાસે જેવું મે સાંભળ્યું છે તેવું જ તને કહું છું. ચેાથા અધ્યયનના ત્રીને ઉદ્દેશ સમાપ્ત ૫ ૪-૩ ૫
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy