SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व -अध्य० ४. उ. २ केऽपि नोपलभ्यन्ते, कुतः ? ये-आस्रवाः-कर्मबन्धक रस्तेऽवश्यमेव कर्मनिर्जराकारो भवन्ति, तस्माते-अपरिस्रवाः कर्मनिर्जरायाः अकारो न भवन्ति । तथा-(३) ये अनास्रवाः कर्मवन्धस्याऽकर्तारस्ते परित्रवाः पूर्वकर्मनिर्जराकर्तारः, इत्येतस्मिन् तृतीयभङ्गे चायोगिकेवलिनश्चतुर्दशगुणस्थानवर्तिनः सन्ति। ___ तथा-(४) ये अनास्रवास्ते अपरिस्रवाः, इति चतुर्थंभङ्गे सिद्धाः सन्ति, तेपामनास्रवत्वादपरिस्रवत्वाच । अनाद्यन्तभङ्गी मत्रे गृहीतौ । आद्यन्तमङ्गग्रहणेन मध्यमभङ्गद्वयं सुतरां गृह्यते ॥ ___ यद्वा-ये आसवाःकर्मवन्धकारो जीवारते परिस्रवाः कर्मनिर्जराकारो भवन्ति । तथा-ये परिस्रवाः कर्मनिर्जराकाररते आस्रवाः पुनर्नवीनकर्मवन्धकारो भवन्ति । आस्रवकर्ता होते हुए भी निर्जरा के को नहीं, जो कर्मवन्धके कर्ता होते हैं वे अवश्य ही कर्मकी निर्जरा के भी कर्ता होते हैं। ३-तृतीय भङ्गमें अयोगिकेवलिनामक चौदहवं गुणस्थान में रहनेवाले जीवोंका ग्रहण है, कारण कि उनके नवीन कौके बन्धका अभाव है, और पूर्वोपार्जित कर्मों की निर्जरा का सद्भाव है । ४-चतुर्थ भङ्ग में सिद्ध जीवोंका ग्रहण किया गया है, वहां पर न कर्मों का आस्रव है और न उनकी निर्जरा ही है। अथवा-जो जीव आस्त्रव-कर्मबन्धके करनेवाले हैं वे परिस्रव-कर्मनिर्जराके करनेवाले हैं, तथा-जो परिस्रव-कर्मनिर्जरा के करनेवाले हैं वे आस्रव-फिरसे नवीन कर्मों के बन्ध करनेवाले हैं। હોવા છતા નિર્જરાનો કર્તા ન હોય? જે કર્મબંધનો કર્તા હોય છે તે અવશ્ય જ કર્મની નિર્જરાન પણ કર્તા હોય છે. (૩) ત્રીજો ભંગમાં અયોગિકેવળી નામના ચૌદમાં ગુણસ્થાનમાં રહેવાવાળા જીનું ગ્રહણ છે, કારણ કે તેને નવા કર્મના બંધન અભાવ છે, અને પૂર્વોપાજીત કર્મોની નિર્જશનો સદ્ભાવ છે. (૪) ચોથા ભાગમાં સિદ્ધ જીવેનું ગ્રહણ કરેલું છે. ત્યાં નથી કર્મોનું આસવ અને નથી તેઓની નિજો. गया-२ वी आलव-भीना मध वाले ते परिखव-भी निशन ४२वाया 2, तथा परिम्व-भनिना ४२वाया ते आलव - नवीन ना ५ श्वापा छे.
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy