SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ६०८ आयारागसूत्रे ___ रागद्वेषमलिनमनसो वैषयिकसुखोन्मुखस्य सर्वे संसारकारणं भवति, यथा निम्बरसाक्रान्तरसनस्य श्रीरशर्करादिकं सर्व मधुरं कटुतया परिणमते । सम्यग्दृष्टेस्तु विषयवितृष्णस्य सर्व स्रक्चन्दनवनिताऽऽदिकमशुचि दुःखकारणं चेति भावयतः प्रादुर्भूतसंवेगस्य तदेव मोक्षजनकं भवति । उक्तार्थमेव ढयितुं परावृत्य कथयति-"जे परिस्सवा" इत्यादि । य एव परिस्रवाः निर्जराहेतवस्तपःसंयमादयस्त एव कर्मोदयप्रतिरुद्धशुभपरिणामस्य मावद्यक्रियाप्रवृत्तस्य जन्तोद्धिरससातगौरवप्राप्तिमनसः आत्रवा भवन्ति । कर्मनिर्जरार्थ यावन्ति संयमस्थानानि तावन्त्येव कर्मवन्धनायासंयमस्थानानि । यथा नागेश्वरीब्राह्मण्याः परिस्रवा आस्रवरूपेण परिणता बभूवुः ॥ ___राग द्वेषसे आकुल एवं वैषयिक सुखमें लवलीन जीवके लिये पंचेन्द्रियों के सभी विषय संसारके कारण होते हैं। जैसे-नीम के रसपान करनेसे जिसकी जीभका स्वाद कटु ( कडुआ) हो चुका है ऐसे व्यक्ति के लिये मीठा पदार्थ भी कडुआ प्रतीत होता है। सम्यग्दृष्टि जीवके लिये, कि जिसका चित्त विषयादिकोंसे वितृष्ण-तृष्णारहित हो चुका है, वे ही माला चन्दन आदि समस्त विषय अपवित्र और दुःखके ही कारणरूप प्रतीत होते हैं, अत इनसे उनका चित्त सदा विरक्त रहा करता है, इसलिये उनके प्रति संवेगभाव की जागृति होनेसे वे ही वस्तुएं उसके लिये निर्जराका काम करती हैं। निर्जरा ही मोक्षका कारण है, इसी बातको दृढ करनेके लिये ऊपर कहे हुए अर्थ को ही घुमाकर कहते हैं-(२) “ ये परिस्रवास्ते आस्रवाः' इत्यादि । जो तपसंयमादिक भाव ज्ञानी के परिस्रवाः' निर्जरा के कारण होते है, वे ही अज्ञानी के कि-जिस की अपने कर्मके ( રાગદ્વેષથી વ્યાકુળ તેમજ વૈષયિક સુખમાં રાચેલાં અને માટે પાચ ઈન્દ્રિયોના બધા વિષયો સસારના કારણે થાય છે, જેમ લીંબડાને રસ પીવાથી જેની જીભને સ્વાદ કડે બનેલ છે તેવી વ્યક્તિને માટે મીઠો પદાર્થ પણ કડ લાગે છે સમ્યગ્દષ્ટિ જીવ કે જેનું ચિત્ત વિષયાદિકની તૃષ્ણથી રહિત છે તે માળા, ચદન આદિ સમસ્ત વિષયને અપવિત્ર અને દુ ખનું કારણ માને છે, તેથી તે વિષયોથી તેનું ચિત્ત હમેશા વિરક્ત રહ્યા કરે છે. આ માટે તેના પ્રતિ સવેગભાવની જાગતિ થવાથી તે જ વસ્તુઓ તેને માટે નિજેરાનું કામ કરે છે. નિર્જરા જ મોક્ષનું કારણ છે. આ વાતને દઢ કરવાને માટે ઉપર કહેલા सन १३२वीने डे 2-(२) 'ये परित्रवास्ते आस्रवाः' त्यादि.२ त५, सयम . साविला। ज्ञानी भाटे 'परिनवाः' निराना २५ थाय छ, ते सज्ञानी माटे
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy