SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य०४ उ. १ आहेतधर्म एव श्रद्धेय इति बोधयितुं श्रीसुधर्मास्वामी कथयति-से बेमि' इत्यादि। ___मूलम्-से बेमि, जे अईया जे य पडुप्पन्ना जे य आगमिस्सा अरहंता भगवंतो ते सव्वेवि एवमाइक्खंति एवं भासंति एवं पण्णविति एवं परूविति--सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता नहंतव्वा, न अज्जावेयव्वा, न परिघेत्तव्वा, नपरियावेयव्वा, न उद्दवेयव्वा॥ सू० १॥ छाया-तद् ब्रवीमि, ये अतीता ये च प्रत्युपन्नाः ये चागमिष्यन्तः अर्हन्तो भगवन्तस्ते सर्वेऽपि एवमाख्यान्ति, एवं भापन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्तिसर्व प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वाः न हन्तव्याः, न आज्ञापयितव्याः, न परिग्रहीतव्याः, न परितापयितव्याः, नापद्रावयितव्याः॥ मू० ॥१॥ ____तीर्थंकरैर्गणधरैश्च स्वस्वशिष्येभ्यो यत् सम्यक्त्वमुक्तं तदहं ब्रवीमि कथयामि। यद्वा-' से' इत्यस्य स इतिच्छाया। येन मया भगवतः श्रीवर्धमानस्वामिनस्तीर्थंकरस्य सकाशे तद्वचनेन तत्त्वज्ञानं लब्धं, सोऽहं ब्रवीमि । भगवदुक्तमेवार्थ कथयामि, तस्मान्मम वाक्यं श्रद्धेयमिति भावः । अर्हन्त प्रभुके द्वारा प्रतिपादित धर्म ही श्रद्धा करनेके योग्य है। इस वातका प्रतिबोध करानेके लिये श्रीसुधर्मास्वामी जम्बूस्वामी से कहते हैं--' से बेमि' इत्यादि। हे जम्बू ! तीर्थङ्करों ने एवं गणधरादिकों ने अपने २ शिष्योंके लिये जिस सम्यक्त्वका उपदेश दिया है उसी सम्यक्त्वका मैं व्याख्यान करता हूं। अथवा भगवान श्रीवर्धमान तीर्थङ्कर के निकट जो उनके वचनोंद्वारा सुना है, वही मैं कहता हूँ, किन्तु अपनी तर्फसे कुछ भी नहीं कहता हूँ। અહંત પ્રભુદ્વારા પ્રતિપાદિત ધર્મ જ શ્રદ્ધા કરવાગ્ય છે” આ વાતને प्रतियो५ ४२वाने भाटे श्री भुधास्वामी ४ छ-' से वेमि' त्यादि. હે જખૂ! તીર્થકરોએ તેમ જ ગણધરાદિકોએ પિતાપિતાના શિને માટે જે સમ્યકત્વને ઉપદેશ આપ્યું છે તે સમ્યક્ત્વનું હું પણ વ્યાખ્યાન કરું છું. અથવા ભગવાન શ્રી વર્ધમાન તીર્થંકર પાસે તેમના વચનોથી જે સાંભળ્યું છે તે હું કહું છું પણ મારી તરફથી કાંઈ પણ કહેતા નથી,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy