SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे अनिवृत्तिकरणान्तिमसमये व्यतीते सति यावदन्तर्मुहृतं कथमपि मिथ्यात्वदलिकानामुदयो न भवति तदानीं येपां मिथ्यात्वदलिकानामुदयसंभवस्तेषु केपांचिद् दलिकानां तत्पूर्वकाले, केयांचित् तत्पश्चात्कालेऽन्तरकरणेनोदयार्हता संपायते । अनिवृत्तिकरणस्य चरमसमयपर्यन्तं मिथ्णत्वदलिकानामुदयसद्भावेन तावकाठपर्यन्तं जीवो मिथ्यात्वी वर्तते, परं खनिवृत्तिकरणकाले व्यतीते सति सपदि जीवनोपशमिकसम्यक्त्वं प्राप्यते, तदानी मिथ्यात्वमोहनीयकर्मणो विपाकतः प्रदेशतश्च सर्वधोदयाभावात् , अत एव जीवस्य स्वाभाविकः सम्यक्त्वपरिणामः प्रकटीभवति । इदं च सम्यक्त्यमौपशमिकमित्युच्यते । उक्तञ्च " जा गंठी ता पढम, गठि समइच्छओ भवे बीयं । __ अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे" ॥ १ ॥ छाया-यावद्ग्रन्थिस्तावत्प्रथमं (करण) ग्रन्थि समतिक्रामतो ( भिन्दानस्य ) भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे (भवति) ॥१॥इति। पीछे उद्यमें आनेकी योग्यता आती है। अनिवृत्तिकरण के चरम समय पर्यन्त मिथ्यात्व के दलियों का उदय होनेसे उतने समय तक जीव मिथ्यात्वी रहता है, परन्तुज्योंही अनिवृत्तिकरण का काल समाप्त हो जाता है त्यों ही जीव झटिति औपशामक-सम्यक्त्व को प्राप्त कर लेता है। इस समय मिथ्यात्वमोहनीय कर्म का न तो विपाकोदय ही रहता है और न प्रदेशोदय ही। सर्वप्रकार से उसके उदय का इस समय अभाव रहता है। इसी लिये जीव का नैसर्गिक औपशमिकसम्यक्त्वर परिणाम उद्भूत (प्रगट) हो जाता है। कहा भी है "जा गंठी ता पढमं, गंठिं समइच्छओ भवे वीयं । अणियही करणं पुण, सम्मत्तपुरकानडे जीवे" ॥१॥ ग्रन्थिदेश नक जीवको पहुंचा देना यह यथाप्रवृत्तिकरण (प्रथम ઉદયકાળની પછી ઉદયમાં આવવાની યોગ્યતા આવે છે. અનિવૃત્તિકરણના ચરમ સમયના અતિ ભાગમા મિથ્યાત્વના દલિયોને ઉદય હોવાથી એટલા સમય સુધી જીવ મિથ્યાત્વી રહે છે, પરંતુ જ્યારે અનિવૃત્તિકરણને કાળ સમાપ્ત થઈ જાય છે ત્યારે જ જીવ ઝટિતિ ઔપથમિક સભ્યત્વને પ્રાપ્ત કરી લે છે. આ સમયે મિધ્યમહનીય કર્મને નથી વિપાકોદય જ રહેતા અગર નથી પ્રદેશોદય જ. સર્વ પ્રકારવી તેના ઉદયને આ વખત અભાવ રહે છે તેથી જીવનું નિમર્ગિક પમિકમ્યકત્વરૂપ પરિમ પ્રગટ થઈ જાય છે કહ્યું છે —– · जा गठी ता पढम, गठि समइच्छओ भये वीयं । अणियट्टीकरणं पुण, सन्मत्तपुरक्खडे जीवे" ॥ १ ॥
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy