SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे " शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुपः स विद्वान् । सुचिन्तितं चौपधमातुराणां, न नाममात्रेण करोत्यरोगम् " ॥१॥ सम्यक्त्वसद्भावे शमसंवेगादयो गुणाः प्रसभमुदयन्ते, तदानीं कथमपि तदुदयं प्रतिरोद्धं न कञ्चन समर्थो भवति । उक्तञ्च" असमसुखनिधानं धाम संविग्नतायाः, भवमुखविमुखत्वोदीपने सद्विवेकः । नरनरकपगुत्वोच्छेदहेतुनराणां, शिवसुग्वतस्वीजं शुद्धसम्यक्त्वलाभः"॥१॥ विषयक अभ्यास, एवं परिपक्व ज्ञान क्या कभी औषधिसेवनके विधि की अनभिजता में नीरोगता का कारण हो सकता है ? नहीं हो सकता। यदि हो सकता तो फिर उसका नाम रटनेवाले रोगी पुरुषों की बात ही क्या कहनी ? उन्हें भी उससे फायदा हो जाना चाहिये। कहा भी है"शास्त्राण्यधीत्यापि भवन्ति मृी, यस्तु क्रियावान् पुरुषः स विद्वान् । सुचिन्तितं चौपचमातुराणां, न नाममात्रेण करोत्यरोगम् " ॥१॥ ___ शास्त्रोको पढ़कर भी मनुष्य मूर्ख रह जाते हैं। जो क्रियावान् है वही विद्वान् है । बीमार व्यक्तिको सुचिन्तित भी औषधि नाममात्र लेने से आरोग्यदायक नहीं होती ॥१॥ सम्यक्त्वके सद्भावमें शमसंवेगादिक गुणोंकी उत्पत्ति अवश्य होती है, उनको रोकने के लिये कोई भी समर्थ नहीं हो सकता, क्यों कि यह सर्वगुणसम्पन्न है । कहा भी है. " असमसुखनिधानं धाम संविग्नतायाः, ___भवसुखविमुखत्वोद्दीपने सटिवेकः। नरनरकपशुत्वोच्छेदहेतुर्नराणां, शिवसुखतरुवीज शुद्धसम्यक्त्वलामः" ॥१॥ અનભિજ્ઞતામા ની રેગતાનું કારણ કેઈ વખત બની શકે છે ?–નથી બની શકતું. જે બની શકે તે પછી તેનું નામ લેવાવાળા રોગી પુરૂષોની વાત જ શુ કહેવી? તેને પણ તેનાથી ફાયદે થવી જોઈએ કહ્યું પણ છે.-- ." शाखाण्यवीत्यापि भवन्ति मूर्खा,-यस्तु क्रियावान् पुरुपः स विद्वान् । सुचिन्तितं चापधमातुराणा, न नाममात्रेण करोत्यरोगम्" ॥ १ ॥ શાસ્ત્રને અભ્યાસ કરીને પણ મનુષ્ય મૂર્ખ રહી જાય છે. જે કિયાવાન છે તે વિદ્વાન છે બનાર મનુષ્યને સુચિન્તિત પણ એવધિ નામમાત્ર લેવાથી આગ્યદાયક નથી થતી ૧ સમ્યક્ત્વના ભાવમાં શમસ વેગાદિક ગુણાની ઉત્પત્તિ અવશ્ય થાય છે, એને ફરવાને માટે કઈ સમર્થ થતું નથી કારણ કે તે સર્વગુણસંપન્ન છે. કહ્યું પણ છે--
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy