SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४२८ आचारागसूत्रे "दग्धे वीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्कर । कर्मवीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ इति ॥ इति ब्रवीमि-इति-इदं, ब्रवीमि-यथा श्रुतं भगवन्मुखान् तथा कथयामीत्यर्थः।मु०१३॥ ॥ तृतीयाध्ययनस्य चतुर्थीदेशः समाप्तः ॥३-४ ।। " तृतीयेऽध्ययने सुप्तजागरूको च वर्णितौ। सुप्तदुःख मुनित्वे च, कारणं क्रोधवर्जनम् "॥१॥ इति । ॥ इतिश्री विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापाऽऽलापक-प्रविशुद्धगयपद्यनैकग्रन्थनिर्मापक-बादिमानमर्दक-शाहूछत्रपति-कोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूपित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्रीघासीलाल-तिविरचितायाम् आचाराङ्गमत्रस्याचारचिन्ता मणिटीकायां शीतोष्णीयाख्यं तृतीयमध्ययनं संपूर्णम् ॥३॥ हैं। क्यों कि उनके कर्मल्पी बीज जल चुका है, कहा भी है "दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः। ___ कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥” इति । जिस प्रकार बीजके नष्ट होनेपर अङ्कुर उत्पन्न नहीं होता है उसी प्रकार कर्मरूपी बीजके विनाश होने पर संसाररूपी अङ्कुर उत्पन्न नहीं होता है । 'त्ति वे मि' इति ब्रवीमि इस प्रकार नैं कहता हूँ, अर्थात्भगवानके मुखसे मैने जैसा सुना है वैसा ही तुमसे कहना है॥लू०१३॥ तीसरे अध्ययन का चोथा उद्देश समाप्त ॥३-४॥ इस तृतीय अध्ययनके चार उद्देशोंमें यथाक्रमसे इस प्रकार विषय वर्णित हुए हैं। કારણ કે તેને કમેપી બીજ બળી ગયેલ છે. કહ્યું પણ છે – __" दवे बीजे चथाऽयन्तं, प्रादुर्भवति नाजुरः। कर्मवीजे तथा दन्धे, न रोहति भवाबुरः" ॥ १ ॥ જેવી રીતે બીજનો નાશ થવાથી અકુર ઉત્પન્ન થતાં નથી તે પ્રકારે કર્મ રૂપી બીજનો વિનાશ થવાથી સારરૂપી અકુર ઉત્પન્ન થતો નથી. 'त्ति बेनि' इति ब्रवीनि- आरेहु छु. अर्थात् लगवानन! મુખથી મે જેવું સાંભળ્યું છે તેવુ જ હું તમને કહું છું. સૂત્ર ૧૩ ત્રીજી અધ્યયનનો ચોથો ઉદ્દેશ સમાપ્ત છે ૩-૪ આ ત્રીજી અધ્યયનના ચાર ઉદ્દેશોમાં યથાકથી આ પ્રકારે વિષય વહિત ध्ये .
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy