SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ आचारागसूत्रे मूलम्-जं जाणिज्जा उच्चालइयं, तं जाणिज्जा दूरालइयं । जं जाणिज्जा दूरालइयं, तं जाणिज्जा उच्चालइयं ॥सू०११॥ छाया-यं जानीयात् उच्चालयिकं तं जानीयाद् दूरालयिकम्।। यं जानीयाद् दूरालयिकं तं जानीयात् उच्चालयिकम् ॥ सू० ११॥ टीका--यं पुरुषम् उच्चालयिकम्-उच्च: कर्मापनयनभावसंपन्नः, आलयःआ-समन्तात् लीयन्ते विचारा यस्मिन् स आलय अन्तःकरणम् , उच्चः आलयः उच्चालयः, सोऽस्यास्तीति-उच्चालयिकस्तम् कर्मणामपनेतारं जानीयात् , तं दूरालयिक कठिनतरतपःसंयमाराधनमापणीयत्वेन दूरे आलयः दूरालया-मोक्षस्थान, सोऽस्यास्तीति दूरालयिकस्तं मोक्षगामिनं जानीयात् । परस्परकार्यकारणभावमदर्शनायोक्तमर्थ गत-प्रत्यागतरूपेण कथयति-'यं जानीयाद्रालयिकम्' जिसका आत्मा ही मित्र है ऐसे पुरुषकी पहिचान कैसे होती है? इसप्रकारकी शिष्यकी जिज्ञासा होने पर सूत्रकार कहते हैं-'जं जाणिज्जा' इत्यादि। कर्मीका जो अपनेता है उसका नाम उच्चालयिक, तथा मोक्षगामी का नाम दूरालयिक है । अर्थात्-जो उच्चालयिक-काँका नाश करनेवाला है वह दूरालयिक-मोक्षगामी है, ऐसा समझो। कठिनतर तप और संयमकी आराधना से प्राप्त होनेवाला होने के कारण दूर जोआलय -स्थान है उसका नाम दूरालय-मोक्ष है । यह जिसके होता है वह दूरालयिक अर्थात् मोक्षगामी है । परस्परमें कार्य-कारण भावका प्रदर्शन करानेके लिये उक्त अर्थको सूत्रकार गत-प्रत्यागत (हेर-फेर) रूपसे कहते हैं जो दूरालयिक-मोक्षगामी-अर्थात् मुक्तिके मार्गपर आरूढ है, उसको જેનો આત્મા જ મિત્ર છે એવા પુરૂષની ઓળખાણ કેવી રીતે થાય? मा प्रा२नी शिष्यनी शासा थवाथी सूत्रा२४३ छ-'जं जाणिज्जा' त्याह. કર્મોના જે અપનેતા છે તેનું નામ ત્રિચિ તથા મોક્ષગામીનું નામ दरालयिक छ. अर्थात्-२ यासायिनी ना ४२वावा छे त रामयि મોક્ષગામી છે, એમ સમજે કઠિનતર તપ અને સંયમની આરાધનાથી પ્રાપ્ત થવાવાળા હેવાના કારણે દૂર જે આલય–સ્થાન છે. તેનું નામ હરાલય–મોક્ષ છે. તે જેને થાય છે તે દરલિયિક અર્થાત્ મોક્ષગામી છે. પરસ્પરમાં કાર્યકારણ ભાવનું પ્રદર્શન કરાવવા માટે ઉક્ત અને સૂત્રકાર ગત–પ્રત્યાગત (હેર-ફેર) રૂપથી કહે છે-જે દરાલયિક-મોક્ષગામી અર્થાત્ મુક્તિના માર્ગ ઉપર આરૂઢ છે
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy