SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३ उ. ३ "केण ममेत्थुप्पत्ती ?, कहं इओ तह पुणोऽवि गंतव्वं । जो एत्तियंपि चिंतइ, इत्थं सो को न निधिण्णो" ॥ १॥ इति । इह-अस्मिन् मनुष्यलोके, एके पुनर्महामिथ्यादृष्टयो मानवाः मनुष्याः भाषन्ते= कर्मविपाकज्ञानामावादेवं वदन्ति-अस्य जीवस्य यद् अतीतं ब्राह्मण-क्षत्रिय-वैश्यशूद्र-गवा-ऽश्व-भवादि, तत्संस्कारवशात्तदेव पुनरन्यस्मिन् भवेऽपि आगमिष्यत्= भावीति ॥ मू० ७॥ ... ये तु संसारसिन्धुमुत्तीर्णास्ते पूर्वापरगतिवेदिनः सर्वज्ञा नैवं वदन्ति । तस्मात् कर्मक्षपणाथै संयमः सेवनीय इत्याह-'नाईय'० इत्यादि । मूलम्-नाईयम न य आगमिस्सं, अटुं नियच्छति तहागया उ। विद्यकप्पे एयाणुपस्सी, निज्झोसइत्ता खवए महेसी ॥ सू० ८॥ "केण भमेत्युप्पत्ती ? कहं इओ तह पुणोऽवि गंतव्वं ?। जो एत्तियं पि चिंतइ, इत्थं सो कोण णिविण्णो ॥१॥" इति। अर्थात् किस कारणसे मेरी इस पर्याय में उत्पत्ति हुई है ? क्या मुझे यहांसे फिर अब दसरी पर्यायमें जाना पडेगा?। जो इतना भी विचार करे तो कौनसा ऐसा जीव है जिसे वैराग्य जाग्रत न हो जाय॥ इस संसार में ऐसे भी महामिथ्यादृष्टि जीव हैं जो कमौके विपाक के ज्ञानसे शून्य हो कर ऐसा कहते हैं कि इस जीवका जो भव, चाहे वह ब्राह्मण सम्बन्धी हो, चाहे क्षत्रिय सम्बन्धी हो, चाहे वैश्य, शद्र, गो और अश्व-घोडा-सम्बन्धी हो; व्यतीत हो चुका है, वही भव उन२ भवोंके संस्कारके वशसे आगामी कालमें फिरसे इसे प्राप्त होगा॥७॥ " केण ममेत्थुप्पत्ती, कहं इओ तह पुणोऽवि गंतव्वं । जो एत्तियपि चिंतइ, इत्थं सो को ण णिव्विण्णो" ॥१॥ ति। અર્થાત્ કયા કારણથી મારી આ પર્યાયમાં ઉત્પત્તિ થઈ છે ? શું મને અહીંયાથી ફરીથી હવે બીજી પર્યાયમાં જવું પડશે . જે એટલે પણ વિચાર કરે તે ક એ જીવ છે જેને વૈરાગ્ય જાગૃત ન થાય? આ સંસારમાં એવા પણ મહામિથ્યાષ્ટિ જીવ છે જે કર્મના વિપાકના જ્ઞાનથી શૂન્ય બનીને એવું કહે છે કે–આ જીવનો જે ભવ મલે તે બ્રાહ્મણ સંબંધી હોય, ભલે ક્ષત્રિય સંબંધી હોય, ભલે વૈશ્ય, શુદ્ધ, ગાય અને અશ્વઘેડા સંબંધી હાય-વ્યતીત થઈ ગયેલ છે તે જ ભવ તે તે ભવેના સંસ્કારના વશથી આગામી કાળમાં ફરીથી તેને પ્રાપ્ત થશે. તે સૂ૦ ૭ ५७
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy