SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३ उ. १ ३७७ तृतीयभङ्गवतो द्रव्यतो भावतश्च जाग्रतः सम्यग्ज्ञानादिरूपो धर्मः सुचारुरूपेण सम्पद्यते । मुनिना सदा तृतीयभङ्गवतैव भाव्यमतो भगवता कथितम्-" सुत्ता अमुणी सया मुणिणो जागरंति "-सुप्ता अनुनयः सदा मुनयो जाग्रति-इति । चतुर्थभङ्गवतश्च सर्वथा धर्माराधनं न भवति, तस्य मिथ्यात्वोदयमावल्यात् ४ । द्रव्यसुप्तो हि निद्रया भवति । सा च पञ्चविधा (१) निद्रा, (२) निद्रानिद्रा, (३) प्रचला (४) प्रचलामचला (५) स्त्यानद्धिः। तासु निद्रानिद्रा-मचलापचला-स्त्यानद्धिरूपं निद्रात्रिकं दुरन्तम् । एतत्रिकोदये भवसिद्धिकोऽपि सम्यक्त्वं न लभते । अस्य बन्धो हि मिथ्यादृष्टिगुणस्थाने तृतीय भंगवालेको सुचारुरूपसे सम्यग्ज्ञानादिरूप धर्मकी आराधना होती है। कारण कि यह द्रव्यले और भावसे-दोनों प्रकारसे सदा जागरूक है।मुनिको सदा इस तृतीयभंगवालाही होना चाहिये।इसीलिये भगवानने कहा है कि-"सुत्ता अमुणी, सया झुणिणो जागरंति ।" (सुप्ता अमुनयः सदा मुनयो जाग्रति )। चतुर्थ भंगवालेके धर्मका आराधन सर्वथा है ही नहीं; क्यों कि यह द्रव्य और भाव, इन दोनों प्रकारसे सोया हुआ है, अर्थात् इसमें मिथ्यात्वके उदयकी प्रबलता है। द्रव्यकी अपेक्षासे सुप्तावस्था निद्रासे होती है। वह निद्रा पांच प्रकार की है-(१) निद्रा, (२) निद्रानिद्रा, (३) प्रचला, (४) प्रचलाप्रचला, (५) स्त्यानद्धि। इनमें निद्रानिद्रा, प्रचलाप्रचला, और स्त्यानद्धि, ये तीन निद्राएँ जीवोंको बहुत दुःखदायी हैं। इन तीनोंके उदयमें भवसिद्धिक (मुक्तिगामी) ત્રીજા ભંગવાળને સુચારૂરૂપથી સમ્યજ્ઞાનાદિરૂપ ધર્મની આરાધના થાય છે, કારણ કે તે દ્રવ્યથી અને ભાવથી–અને પ્રકારથી સદા જાગરૂક છે. મુનિએ સદા આ ત્રીજા ભંગવાળા બનવું જોઈએ. માટે ભગવાને કહ્યું છે કે "सुत्ता अमुणी सया मुणिणो जागरंति ।" (सुप्ताः अमुनयःः सदा मुनयो जाग्रति ) ચોથા ભંગવાળાને ધર્મનું આરાધન સર્વથા છે જ નહિ, કારણ કે એ દ્રવ્ય અને ભાવ, એ બન્ને પ્રકારથી પણ સુતેલ છે, અર્થાત્ તેમાં મિથ્યાત્વના ઉદયની प्रमणता छ. દ્રવ્યની અપેક્ષાથી સુણાવસ્થા નિદ્રાથી થાય છે તે નિદ્રા પાંચ પ્રકારની છે – (१) निद्रा, (२) निद्रानिद्रा, (3) प्रयदा, (४) प्रयदायसा, (५) त्यानद्धि. - તેમાં નિદ્રાનિદ્રા, પ્રચલા પ્રચલા, અને સ્વાદ્ધિ, એ ત્રણ નિદ્રાઓ જીવને ઘણી દુઃખદાયી છે, આ ત્રણના ઉદયમાં ભવસિદ્ધિક (મુક્તિગામી) જીવ પણ
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy