SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३४८ आंचाराङ्गसूत्रे छाया-यदुःखं प्रवेदितमिह मानवानां तस्य दुःखस्य कुशलाः परिज्ञामुदाहरन्तिइति कर्म परिज्ञाय सर्वशः, योऽनन्यदर्शी सोऽनन्यारामः, योऽनन्यारामः सोऽनन्यदर्शी, यथा पुण्याय कथ्यते तथा तुच्छाय कथ्यते, यथा तुच्छाय कथ्यते तथा पुण्याय कथ्यते, अपि च हन्यादनाद्रियमाणः ॥ मू० ८ ॥ ____टीका-'यदुःख' मित्यादि, यत्-अनिर्दिष्टं दुःख-शारीरिकमानसिकं, दुःखजनकं कर्म वा यथा यत्र येन प्रकारेण कर्म वध्यते मुच्यते वा, यथा च विपाको भवति यथा च न भवति तत्सर्व प्रवेदितं-तीर्थङ्करगणधरैः प्ररूपितम् । इह-अस्मिन् लोके कुशलाः द्रव्यक्षेत्रकालभावपरिज्ञाननिपुणाः स्वसमयपररामयज्ञाः परीपहोपसर्गसहनक्षमाः, कर्ममहासुभटघटाविघटनोपायघटकाः रागद्वेपमहोरगविषमविपशमनविपवैद्याः, कपायानलसन्तापप्रशमनप्रवीणाः, विकटभवाटवीपारगमननिष्णाताः भावकुशलाः, मानवानां तस्य दुःखस्य पूर्वोक्तस्य प्राणातिपाताद्यपार्जितस्य कर्मणो वा परिज्ञाम् कर्मोपार्जनतनिरोधकारणपरिज्ञानम् उदाहरन्ति-उपदिशन्ति-वन्धो अव फिर भी भगवान के उपदेश को कहते हैं-'जंदुक्खं' इत्यादि। ___ इस चतुर्गतिक रूप संसार में ऐसा कोई भी प्राणी नहीं है जो किसी न किसी तरह से दुःखी न हो। कोई शारीरिक तो कोई मानसिक दुःख से हर समय दुःखी ही बने रहते हैं । इन दुःखों का प्रदाता जीवों को अपने किये हुए कर्म के सिवाय और कोई नहीं है। यह बात हमें हमारे तीर्थङ्कर गणधरादि महापुरुषों ने अच्छी तरह से शास्त्रों में बतलाई है। साथ में यह भी बतलाया है कि जिन कर्मों से हमें सुखदुःख प्राप्त होता है उन कर्मों को यह जीव किस प्रकार से कैसे बांधता है ?, तथा उन कर्मों के उदय क्षय क्षयोपशमादि कैसे होते हैं ? कैसे नहीं होते हैं ? । उन्हीं के सिद्धान्तानुप्तार आचार्य आदि महर्पिगण भी पेशथी ५५ लापानन पढे ४९ छ-'जं दुक्खं' त्यादि આ ચતુર્ગતિરૂપ સ સારમાં એવું કઈ પણ પ્રાણી નથી જે કઈને કોઈ પ્રકારે દુખી ન હોય કેઈ શરીરથી તો કેઈ મનથી દુખી તેવા પ્રકારે સદા દુખી બની રહે છે આ દુ ખ પ્રદાતા જીવોને પિતાના કરેલા કર્મો સિવાય બીજું કઈ પણ નથી આ વાત અમને અમારા તીર્થકરેએ તથા ગણધરાદિકે ઘણી સારી રીતે શાસ્ત્રોમાં બતાવી છે સાથે એ પણ બતાવેલ છે કે જે કર્મોથી અમોને સુખદુખ પ્રાપ્ત થાય છે તેવા કર્મોને આ જીવ કેવા પ્રકારે કેવી રીતે બધે છે ? તથા તેવા કર્મોના ઉદય ક્ષય પશમાદિ કેમ થાય છે? કેવી રીતે થતા નથી? તેના સિદ્ધાન્તાનુસાર આચાર્ય આદિ મહર્ષિગણ પણ–જે દ્રવ્ય, ક્ષેત્ર,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy