SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ૨૬૮ आचारास्त्रे यद्वा कन्यापरिणयोत्सवे कन्यापितगृहे विभिन्नरूपेण यद्भोज्यं स पृथभहेणकः । अथवा प्रस्थानसमये जामातृभ्यो विभिन्नरूपेण दीयमानं प्राथेयं पृथक्प्रहेणकपदेन कथ्यते, तस्मै । 'श्यामाशाय' श्यामायां राज्याम्, अशनमाशः-श्यामाशस्तस्मै । 'प्रातराशाय' प्रातः प्रातःकाले आशो भोजनं प्रातराशस्तस्मै कर्मसमारम्भाः क्रियन्ते । तमेव विशिनष्टि-'सन्निधिसनिचयम्' इत्यादि, सन्निधानं सन्निधिः अल्पकालस्थायिद्रव्याणां संग्रहकरणम् , दधि-भक्त-कृशर-व्यञ्जनादीनां स्थापनम् । अपि च-'संनिचयः' सम्यग् निचयनं सङ्गहणं सनिचयः चिरस्थायिनां घृततैल-गुडादिद्रव्यागां सङ्ग्रहः, सनिधिश्व संनिचयश्च सनिधि-सन्निचयम् , तत् क्रियते। मूत्रे पुंस्त्वमाषत्वात् । यद्वा-सन्निधेः अशनवशनादेः सन्निचयः सङ्ग्रहः क्रियते । किमर्थं सङ्ग्रहः क्रियते ? इत्याह-'इहे'-ति । इह-संसारे एकेषां कतिपयानां मानवानां सम्बन्धिजनानां भोजनाय भविष्यदुपभोगाय, विरूपरूपैः शस्त्रैः कर्मसमारम्भाः क्रियन्त इति । लोकाः पुत्राद्यर्थ कर्माणि समारभन्त एव, तेभ्यः संयमयात्रां निवौंडे मात्रयाऽन्नादिकमादाय मुनिना वर्तितव्यमिति सूत्रतात्पर्यम् । म्० १॥ इस प्रकार की जिज्ञासा होने पर उसका समाधान सूत्रकार ने "तं जहा" पद से किया है। "सन्निधिसंनिचय" यहां दो पद हैं-१ सन्निधि' और दूसरा '२ संनिचय । दही, भात, कृशर-खीचडी, व्यञ्जन-शाक आदि 'सन्निधि' पदसे ग्रहण किये गये हैं। घृत, तेल, गुड आदि पदार्थ 'संनिचय' पद से गृहीत हुए हैं। अथवा सन्निधि-अशन वशन आदि का संनिचयसंग्रह करना वह सन्निधिसंनिचय है। कितनेक गृहस्थ अपने व संबंधिजनों के निमित्त भविष्यत्काल में उपभोग के अभिप्राय से धान्यादि अनेक पदार्थों का संग्रह कर लिया करते हैं। इस संग्रह में થાય છે” તે શા માટે કરવામાં આવે છે, આ પ્રકારની જીજ્ઞાસા થવાથી તેનું समाधान सूत्ररे "तंजहा" ५४थी युछे. " सन्निधिसंनिचय " माडी मे ५६ छ. १ 'सन्निधि' मने. या २. संनिचय' ही, मात, भायडी, माहि 'सन्निधि' ५६थी सेवामा मावेद छ. घी, तेस, गो माह पहा 'सनिचय' ५४था सेवामां आवे छे. मथवा 'सनिधि' मशन पसन माहिना 'सनिचय' सड ४२वो ते सन्निधिसनिचय છે. કેટલાક ગૃહસ્થ પિતાને અને સબંધીજનને નિમિત્તે ભવિષ્ય કાળમા ઉપભોગને અભિપ્રાયથી ધાન્યાદિ અનેક પઢાર્થોને સંગ્રહ કરે છે. આ સંગ્રહમાં
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy