SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ - - २५० आचारागसूत्रे " प्रथमे जायते चिन्ता, द्वितीये द्रष्टुमिच्छति । तृतीये दीघनिःश्वासश्चतुर्थे ज्वरमादिशेत् ॥१॥ पञ्चमे दह्यते गात्रं, षष्ठे भक्तं न रोचते । सप्तमे च भवेकम्प, उन्मादश्चाष्टमे तथा ॥२॥ नवमे माणसन्देहो, दशमे जीवितं त्यजेत् । कामिनां मदनोद्वेगा, जायन्ते दश ते ह्यमी" ॥३॥ इति ॥ अत एवोक्तं 'माराये'-ति । किञ्च-मृत्वा नरकाय दशविधक्षेत्रयातनास्थानाय, तथा च-'नरकतिरश्चे' अत्र 'नरक' इति लुप्तपञ्चमी, तेन नरकानिर्गत्य यदि स जन्म लभते तर्हि प्रायस्तियग्योनिष्वेवेत्यर्थः । अन्तिम दशा में पहुंचानेवाली हैं। काम की दश अवस्थाएँ बतलाई हैं, उनमें मरण ये काम की अन्तिम अवस्था है। कहा भी है "प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वासश्चतुर्थ ज्वरमादिशेत् ॥ १॥ पञ्चमे दयते गात्रं, षष्ठे भक्तं न रोचते। सप्तमे च भवेत्कम्पः, उन्मादश्चाष्टमे तथा ॥२॥ नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् । कामिना मदनोरेगा जायन्ते दश ते ह्यमी"॥३॥ अर्थ स्पष्ट है। स्त्रियों के संगम से जीव अनेक असाध्य रोगोंका घर बन कर आर्त रौद्र ध्यान की वजह से मर कर नरक में जा पड़ता है । वहां पर दश प्रकार की क्षेत्रीय यातना को भोगता है। नरक इन यातनाओं के કામની દશ અવસ્થાઓ બતાવેલ છે તેમાં મરણ એ કામની અન્તિમ અવસ્થા છે કહ્યું પણ છે– "प्रथमे जायते चिन्ता द्वितीये द्रष्टुमिच्छति । तृतीये दीर्घनिःश्वासश्चतुर्थे ज्वरमादिशेत् ॥ १॥ पञ्चमे दह्यते गात्रं, पण्ठे भक्तं न रोचते ।। सप्तमे च भवेत्कम्प, उन्मादश्चाष्टमे तथा ॥ २ ॥ नवमे प्राणसन्देहो, दशमे जीवितं त्यजेत् ।। कामिना मदनोद्वेगा, जायन्ते दश ते ह्यमी" ॥ ३ ॥ અર્થ સ્પષ્ટ છે શ્વિનો સંગમ જીવોને નરકનુ દુખ આપે છે, અને અંતમાં તેનાથી જીવ અનેક અસાધ્ય રોગોનું ઘર બનીને આરૌદ્ર ધ્યાનથી મરીને નરકમાં જાય છે. તે ઠેકાણે દશ પ્રકારની ક્ષેત્રીય યાતનાઓ ભેગવે છે. નરક આ યાતનાઓના
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy