SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ४ २४१ भोगसाधनस्य धनस्य विनशनशीलतां दर्शयति-'तिविहेण' इत्यादि। मूलम्-तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गढिए चिट्ठइ भोयणाए, तओ से एगया विपरिसिहं संभूयं महोवगरणं भवइ, तं पि से एगया दायाया विभयंति, अदत्तहारो वा से अवहरइ, रायाणो वा से विलंपंति, णस्सइ वा से, विणस्सइ वा से अगारदाहेण वा से डज्झइ, इय से परस्स अट्ठाए कूराणि कम्माणि बाले पकुवमाणे तेण दुक्खेण विप्परियासमुवेइ ॥ सू० २॥ ____ छाया--त्रिविधेन याऽपि तस्य तत्र मात्रा भवति-अल्पा वा बहुका वा, स तत्र गृद्धस्तिष्ठति भोजनाय, ततस्तस्यैकदा विपरिशिष्टं सम्भूतं महोपकरणं भवति तदपि तस्यैकदा दायादा विभजन्ते, अदत्तहारो वा तस्य हरति, राजानो वा तस्य विलुम्पन्ति, नश्यति वा तस्य, विनश्यति वा तस्य, अगारदाहेन वा दह्यते तद्, इति स परस्यार्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति ॥ मू० २॥ टीका-'त्रिविधेने'-त्यादि, एतस्य व्याख्या तु तृतीयोदेशे प्रोक्ता। प्राय धनस्य निस्सारता प्रदर्शिता, अत्र तु भोगसाधनस्य धनस्य क्षीणमाणतया तदभावादपि न भोगो भवितुमर्हतीति दर्शितम् ॥ सू० २॥ भोग के साधनभूत धनकी विनश्वरता दिखलाते हुए खूनकार कहते हैं-"तिविहेण जावि" इत्यादि । . इस सत्र की व्याख्या तृतीय उद्देश में अच्छी तरह से की जा चुकी है। वहां पर सामान्यतया धनकी असारता प्रकट की है, यहां पर भोग और उपभोग में काम आनेवाले साधनभूत धन की असारता बतलाई गई है। कारण कि सांसारिक भोग और उपभोग का कारण धन होता है। इसके ભોગોના સાધનભૂત ધનની વિનશ્વરતા દેખાડતાં સૂત્રકાર કહે છે– "तिविहेण जावि" त्यादि. આ સૂત્રની વ્યાખ્યા ત્રીજા ઉદેશમાં સારી રીતે આપવામાં આવેલ છે. તે જગ્યાએ સામાન્યતયા ધનની અસારતા પ્રગટ કરેલ છે. આ ઠેકાણે ભોગ અને ઉપભોગમાં કામ આવવાવાળા સાધનભૂત ધનની અસારતા બતાવવામાં આવેલ છે, કારણ કે સાંસારિક ભોગ અને ઉપભોગનું કારણ ધન જ છે. તેના સદ્ભાવમાં
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy