SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ૨૮ आचारागसूत्रे प्रयतमानो हि यथोपायान् पश्यति तथा नापायान् । अर्थातुरो हि न स्वजनादिकमपि गणयति तमपि वञ्चयति। पुनरर्थालोभी कीदृशो भवतीत्याह-"विनिविष्टचित्तः" इति, वि-विविधं निविष्टस् अनेकधा स्थितं धनार्जने चित्तं यस्य स विनिविष्टचित्तः। ___यद्वा-मातापित्राथमिसम्बन्धे विनिविष्टं चित्तमन्तःकरणं यस्य स विनिविष्टचित्तः, सततं तस्य चित्ते धनलाभाभिनिवेश उपजायत इति भावः । एवंभूतः किं करोतीत्याह-"अत्र शस्त्रे पुनः पुनः" इति । अत्र=अस्मिन् मातापितृभ्रातभगिनी-भार्या-पुत्र-दुहित-स्नुषा-मित्र-पितृव्य-श्वशुर-हस्त्य-श्वादिके, गन्दादिकामगुणे वा विनिविष्टचित्तः शस्त्रे पड्जीवनिकायोपमर्दनलक्षणे पुनः पुनः प्रवर्तते । रागाधाविष्टचेतासंयोगार्थी अर्थालोभी आलुम्पः सहसाकारस्तत्र विनिविष्टचित्तः पड्जीवनिकायस्यारस्मे वारं वारं प्रवर्तत इति सूत्राशयः॥१॥ धन कमाने के उपायों की ओर देखता है उस प्रकार से कष्टों की तरफ नहीं देखता, अर्थात् प्राणी अपने निज जन की भी इजत नहीं करता, प्रत्युत उन्हें भी ठगने की फिराक में रहता है। क्योंकि वह "विनिविष्टचित्तः" अनेक प्रकार से धन के उपार्जन करने में आसक्तचित्तवाला होता है । इस प्रकार वह " अन शस्त्रे पुनः पुनः" साता, पिता, भाई, बहिन, स्त्री, पुत्र, पुत्री, वहू, मित्र, काका, ससुर और हस्ति आदि पदार्थों में अथवा शब्दादिकविषयों में विनिविष्टचित्त-तल्लीन बनकर षड्जीवनिकाय के उपमर्दनरूप शस्त्रमें बारंबार प्रवृत्ति करता रहता है। इस सूत्र का फलितार्थ यह हुआ कि रागादिकों में तल्लीनचित्तवाला संयोगार्थी, अर्थालोभी, आलुम्प सहसाकारी प्राणी, उन २ पदार्थों मे तत्पर होकर षड्जीवनिकाय के आरंभ मे वारंवार प्रवृत्ति करता है ॥१॥ ઉપાય તરફ જ દેખે છે તે પ્રમાણે કો તરફ દેખતે નથી અર્થાત્ પ્રાણ પિતાના નિજ જનની પણ ઈજત કરતું નથી, ઉલ્ટે તેને પણ લુટવાની ફિકર કરે છે, १२ ते " विनिविष्टवित्त " मने प्राथी धन पान ४२वामा मासxtचित्तवा थाय छे. - आरे त अन्न शले पुन पुन." माता, पिता, माध, मलिन, स्त्री, पुत्र. पुत्री, प, मित्र, 31, सस। मने हस्ति 2018 પદાર્થોમાં અથવા શબ્દાદિકવિષયોમાં વિનિવિષ્ટ ચિત્ત-તલ્લીન બનીને જીવનિકાયના ઉપમનરૂપ શસ્ત્રમાં વારંવાર પ્રવૃત્તિ કરે છે આ સૂત્રને ફલિતાર્થ એ થાય છે કે રાગાદિકેમ તલ્લીનચિત્તવાળા સગાથી, અર્થાલાભી, આલુખ્ય હસાકારી પ્રાણ તેવા પદાર્થોમાં તત્પર બનીને જીવનિકાયના આર ભમાં રંવાર પ્રવૃત્તિ કરે છે. ૧
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy