SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. १ टीका-' उपादिते-'त्यादि इह-संसारे एकेपां-कतिपयानाम् , असंयतानां= गृहस्थानां सन्निधिसंनिचयः सन्निधेविद्यमानधनस्य संनिचयः एकत्रीकरणं, यद्वासंनिचयो बाहुल्यम् , उपभोग्यधनसमूह इति यावत् , उपादितशेषेण उपादितस्य= उपभुक्तस्य शेषेण अवशिष्टभागेन भोजनाय भोजनमुपभोगस्तस्मै तदर्थ क्रियते । यद्वा-असंयताना-मित्यत्रार्षत्वात्तृतीयाथै षष्ठी, तेन चोपादितशेषेण सङ्ग्रहलिप्सुभिः कैरप्यसंयतैनानाविधसावधक्रियोपार्जितमनर्थजनकं धनं सम्पाद्य भविष्यकाले कुटुम्बपोषणाय स्वोपभोगाय वा क्रियत इत्यर्थः । संसारमूच्छितो गृहस्थो भविष्यकाले उपभोगार्थ धनसंचयं करोतीति भावः । किन्तु सोऽपि धनसंचयो न तस्योपभोगायेत्याह- ततः' इत्यादिना, ततो धनसंचयानन्तरमुपभोगकाल इति यावत् , तस्योपभोक्तुरेकदा द्रव्यक्षेत्रकालभावनिमित्तप्रकटवेदनीयकर्मोदये 'रोगसमुत्पादाः' रोगाणां-कासश्वासराजयक्ष्मकुष्ठाशंआदीनां समुत्पादाः यादुर्भावाः ___ १ उपपूर्वकात् 'अद्' धातोः स्वार्थेणिचिक्तः । जिस प्रकार स्वजन वगैरह इस जीवके रक्षक नहीं हो सकते हैं उसी प्रकार कष्टसंपादित सुरक्षित धन भी इसका रक्षक नहीं होता है इसी बात को सूत्रकार कहते हैं 'उवाइयसेसेण वा' इत्यादि । इस संसार में कितनेक असंयत संसारी जीव अपने उपभोग के लिये नाना प्रकार की सावध क्रियाओं द्वारा अनर्थकारी धनका उपार्जन कर खाने पीने से अवशिष्ट धनका संचय करते हैं और उसका उपभोग करते समय इच्छानुकूल आहार विहार करते हैं, परन्तु जब असाता का उदय आता है तब उनके शरीर में कास-श्वास आदि अनेक प्रकार के रोग उत्पन्न हो जाते हैं। इस अवस्था में इसके नेत्र और नासिका से पानी गिरने लगता है, कुष्ठ , જે પ્રકારે સ્વજન વિગેરે આ જીવના રક્ષક નથી બની શકતા તે પ્રકારે કષ્ટસંપાદિત સુરક્ષિત ધન પણ તેનું રક્ષક બનતું નથી. આ વાતને સૂત્રકાર કહે છે 'उवाइयसेसेण वा' इत्यादि-२॥ संसारमा टसा मसयत संसारी જીવ પોતાના ઉપભોગ માટે નાના પ્રકારની સાવદ્ય ક્રિયાઓ દ્વારા અનર્થકારી ધનનું ઉપાર્જન કરી ખાવા-પીવાથી અવશિષ્ટ ધન સંચય કરે છે, અને તેને ઉપભોગ કરી તે સમય ઈચ્છાનુકૂળ આહાર વિહાર કરે છે, પરંતુ જ્યારે અશાતાને ઉદય આવે છે ત્યારે તેના શરીરમાં કાસ શ્વાસ આદિ અનેક પ્રકારના રોગ ઉત્પન્ન થાય છે. આ અવસ્થામાં તેના નેત્ર અને નાસિકાથી પાછું નીકળવા લાગે છે,
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy