SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. १ तृणवन्मन्यमानो मुहुर्धमति । उपार्जिताक्षरक्षणाय रात्रावपि चौरादिभयान निद्रामनुभवति । मम्मणश्रेष्ठिबदुःखी भवति । तथा चोक्तम् 'उत्खनति खनति निदधाति, रात्रौ न स्वपिति दिवापि च सशङ्कः। लिम्पति स्थगयति सततं, लाञ्छितप्रतिलाञ्छितं करोति ॥१॥ को कमाने के ही ख्याल से घूमता है तथा उपार्जित द्रव्य के रक्षण के लिये रात्रिमें भी चौरादिक के भय से यथेच्छ निद्रा नहीं लेता। मम्मण सेठ की तरह दाख काही अनुभव करता है। कहा भी है: "उत्खनति खनति निद्धाति, रात्रौ न स्वपिति दिवापि च सशङ्कः । लिम्पति स्थगयति सततं, लाञ्छितप्रतिलाञ्छितं करोति ॥१॥ भुव न तावनियापारो जिसितुं नापि चाय भक्ष्यामि । नापि च वत्स्यामि गृहे, कर्तव्यमिदं बह्वय ॥२॥ जनयन्त्यर्जने दुःखं, तापयन्ति विपत्तिषु । मोहयन्ति च संपत्ती, कथमर्थाः सुखावहाः " ॥३॥ __ अर्थ:-धनलोभी पुरुष जमीन में गडे हुए अपने धनको कभी बाहर निकालता है कभी फिर जमीन में गाड़ता है कभी पेटी आदि में रखता है । वह चोर आदि के भय से रातको सोता नहीं और दिन में भी शंका करता रहता है कि 'मेरे धन को कोई चुरा ल ले जाय।' वह धन को डाट कर ऊपर से लापता है, तथा उस लीपे हुए पर उस धन को દ્રવ્ય કમાવાના ખ્યાલથી રખડતે ફરે છે, તથા કમાયેલા દ્રવ્યનું રક્ષણ કરવા રાત્રિના સમયમાં ચૌરાદિકના ભયથી સુખથી નિદ્રા પણ લેતા નથી. મમ્મણ શેઠ માફક हुमना मनुसय ४२ छ. घुछे :-- " उत्खनति खनति निदधाति, रात्रौ न स्वपिति दिवापि च शङ्कः। लिम्पति स्थगयति सततं, लाञ्छित-प्रतिलाञ्छितं करोति ॥१॥ भुक्ष्व न तावन्निापारो जिमितुं नापि चाद्य मङ्क्ष्यामि । नापि च वत्स्यामि गृहे, कर्तव्यमिदं बह्वद्य ॥ २॥ जनयन्त्यर्जने दुःखं, तापयन्ति विपत्तिषु। मोहयन्ति च सम्पत्तौ, कथमर्थाः सुखावहाः" ॥ ३॥ અર્થ –ધનલોભી પુરૂષ જમીનમાં દાટેલું પોતાનું ધન કેઈ વખત બહાર કાઢે છે, કઈ વખત જમીનમાં દાટે છે, ક્યારેક પિટી આદિમાં રાખે છે, વળી રાત્રે ચેર આદિના ભયથી સુતે નથી અને દિવસે પણ શંકા કરે છે કે-“મારું ધન કેઈ ચેરી ન જાય” વળી ધનને દાટીને ઉપરથી લીંપે છે. તથા તે લીંપેલી
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy