SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे शिरः श्वेतं दन्तावलिरपि गता स्नायुनिचयः, प्रयातः शैथिल्यं पललमपि नैरस्यवलितम् ॥ स्वयं स्वं संनिन्दन् लगुडशरणो मन्दकरणो, मनोभावाभिज्ञा किमु जरसि कान्ता न हसति? ॥१॥ शरीरं सङ्कोचं व्रजति चरणौ मन्दगतिको मुखं लालापन्नं नयनमपि नालोकितुमलम् ॥ न वाक्यं मन्यन्ते परिजनगणाः स्त्री न भजते ___ जरायां हा ! कष्टं तनुजनुरपि द्वेष्टि जनकम् ॥ २॥ सकलपरिवारो वृद्धावस्थायां जुगुप्सते तद्विषये कथानकमत्र, तथा हि" शिरः श्वेतं दन्तावलिरपि गता स्नायुनिचयः, प्रयातः शैथिल्यं पललमपि नैरस्थवलितम् । स्वयं स्वं संनिन्दन लगुडशरणो मन्दकरणो, मनोभावाभिज्ञा किमु जरसि कान्ता न हसति ? ॥१॥ शरीरं सङ्कोचं व्रजति चरणौ मन्दगतिको, मुखं लालापन्नं नयनमपि नालोकितुमलम् । न वाक्यं मन्यन्ते परिजनगणाः स्त्री न भजते, जरायां हा ! कष्टं, तनुजनुरपि देष्टि जनकम् ॥२॥ इति । अर्थ स्पष्ट है। वृद्धावस्था में उसके समस्त अपने जन इससे घृणा करने लगजाते है, इस विषयमें एक कथा लिखी जाती है"शिर' श्वेतं दन्तावलिरपि गता स्नायुनिचय, प्रयातः शैथिल्यं पललमपि नैरस्यवलितम् । स्वयं स्वं संनिन्दन लगुडशरणो मन्दकरणो, ___ मनोभावाभिज्ञा किमु जरसि कान्ता न हसति ? ॥ १ ॥ शरीरं सङ्कोचं व्रजति चरणौ मन्दगतिको, मुख लालापन्नं नयनमपि नालोकितुमलम् ।। न वाक्यं मन्यन्ते परिजनगणा स्त्री न भजते, ___ जरायां हा । कष्टं तनुजनुरपि द्वेष्टि जनकम्' ॥२॥ इति । અર્થ ખુલે છે. વૃદ્ધાવસ્થામાં તેના સમસ્ત પોતાના જન જેનાથી ઘણા કરવા લાગી જાય . આ વિષયમાં એક કથા આપવામાં આવી છે.–
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy