SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ अध्य० २ उ. १ सोपक्रमायुश्चोपक्रमकारणैर्दण्डकशाशस्त्ररज्जुवद्भिजलपतनविषव्यालशीतोष्णारतिभयक्षुत्पिपासाव्याधिमूत्रपुरीपनिरोधातिभोजनाजीर्णभोजनघर्षणश्वासप्रतिरोधनपीडनरूपैरकाले यस्यायुषो नाशस्तत् ।। उक्तञ्च-दण्ड-कस-सत्थ-रज्जू, अग्गी-उदग-पडणं विसं वाला। सी-उण्हं अरइ भयं, खुहा पियासा य वाही य ॥१॥ मुत्तपुरीसनिरोहे, जिण्णाजिण्णे य भोयणं बहुसो । सण-घोलण-पीलण, आउस्स उवकमा एए ॥२॥ छाया-दण्डः कशा शस्त्रं रज्जुरग्निरुदकं पतनं विषं व्यालाः । शीतमुष्णमरतिभयं क्षुत्पिपासा च व्याधिश्च ॥१॥ मूत्रपुरीपनिरोधो जीर्णेऽजीणे च भोजनं बहुशः । घर्षणं घोलनं पीडनमायुष उपक्रमा एते ॥ २ ॥ इति । "जीवा णं भंते ! जाइनामनिधत्ताउयं कतिहिं आगरिसेहिं पकरंति ? गोयमा ! जहन्नेणं दोहिं वा तिहिं वा उक्कोसेणं अट्ठहिं।” इति। इस सूत्र का अर्थ पूर्वोक्तरूप से ही है। सोपक्रम आयु वह है जिसका-उपक्रम के कारणभूत दण्ड, चावुक, शस्त्र, रज्जु, अग्नि, जल, विष, सर्प, शीत, उष्ण, अरति, भय, क्षुधा, तृष्णा, व्याधि, मूत्र-पुरीष-लघुनीत बडीनीत-का निरोध, अतिभोजन, अजीर्ण भोजन, डोरी आदि बांधकर घसीटना, श्वास का निरोध और यंत्र आदि में पीडना आदि से अकाल में ही अन्त हो जाय, कहा भी है "दंड-कस-सत्थ-रज्जू-अग्गी-उद्ग-पडणं-विसं-वाला । सी-उण्हं-अरइ-भयं, खुहा पिवासा य वाही य ॥ १॥ __“जीवा णं भंते ! जाइनामनिधत्ताउयं कतिहिं आगरिसेहिं पकरति ? गोयमा! जहन्नेणं दोहिं वा तिहि वा उक्कोसेणं अहिं।" इति। આ સૂત્રને અર્થ પૂર્વોક્ત રૂપથી જ છે. સોપકમ આયુ તે છે જેના ઉપક્રમના કારણભૂત દંડ, ચાબુક, શસ્ત્ર, રજી, 24A, ४१, विष, सी, २d, SY, २मति, भय, क्षुधा, तृषा, व्याधि, भूत्रપુરીષ,-લઘુનીત–બડીનીત ને નિધિ, અતિભેજન, અજીર્ણ ભેજન, દેરી આદિ બાંધીને ઘસડવું, શ્વાસને નિષેધ અને યંત્ર આદિથી પીડવું, આદીથી અકાजभा १ मत थाय. ४युं छ:" दंड-कस-सत्थ-रज्जू , अग्गी उदग पडणं विसं वाला। सी-उण्हं अरइ भयं, खुहा पिवासा य वाही य ॥१॥
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy