SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ३ 'सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा, तेन न मे विस्मयस्तेषु " ॥१॥ तथा - " अवमानात्परिभ्रंशाद्वधवन्धधनक्षयात् । - 44 प्राप्ता रोगाश्च शोकाच जात्यन्तरशतेष्वपि " ॥१॥ इति । किमधिकेन वर्तमानेऽपि जन्मनि नानाविधा अवस्था अनुभूयन्ते, अतआत्मार्थिभिर्हक्रोध न कार्यावित्याशयः । अत्र गोत्रपदमुपलक्षणं, तेन जात्यादीनां सर्वेषां मदो न विधेय इति प्रकरणार्थः । "( 'सर्वसुखान्यपि बहुशः, प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा, तेन न मे विस्मयस्तेषु " ॥ १ ॥ तथा- " अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् । "" प्राप्ता रोगाश्च शोकाच, जात्यन्तरशतेष्वपि " ॥ १ ॥ इति । अधिक क्या कहा जाय ? जब वर्तमान पर्याय में ही इस जीव की अनेक अवस्थाएँ होती देखी जाती हैं तो जन्म-जन्मान्तरों में इसकी अनेक अवस्थाएँ हुई हों, अनेक वार उच्च नीच कुलों में जन्म हुआ हो तो इसमें आश्चर्य की बात ही कौनसी है । ऐसा दृढ़ विश्वास कर आमार्थी के लिये इन अवस्थाओं में कभी भी हर्ष और विषाद के लिये स्थान नहीं होना चाहिये । सूत्र में गोत्र पद उपलक्षण है इससे आठ मदों का - (१) जातिमद (२) कुलमद, (३) बलमद, (४) रूपमद, (५) लाभमद, (६) तपमद, सर्वसुखान्यपि बहुशः, प्राप्तान्यऽटता मयाऽत्र संसारे । उच्च स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ १ ॥ तथा - " अवमानात्परिभ्रंशाद्वघवन्धधनक्षयात् । १६९ " प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि " ॥ २ ॥ इति અધિક શું કહેવામાં આવે. જ્યારે વમાન પર્યાયમાં જ આ જીવની અનેક અવસ્થાએ થાય છે તે નજરે દેખાય છે તે. જન્મ જન્માંતરામાં તેની અનેક અવસ્થાએ થાય, અનેક વાર ઉંચ નીચ ગેાત્રમાં જન્મો થાય છે એમાં આશ્ચર્યની વાત કઈ છે. એવા દૃઢ વિશ્વાસ કરી આત્માર્થીને માટે આ અવસ્થા એમાં કાઈ વખત પણ હર્ષ અને શાકનુ સ્થાન હાવું ન જોઈ એ. સૂત્રમાં ગોત્રપદ્મ ઉપલક્ષણ છે માટે આઠ મદોનું –(૧) જાતિમદ, (૨) કુળ भहु, (3) अणभद्द, (४) ३५भह, (4) सालभछ, (६) तयभह, (७) सूत्रभह, २२
SR No.009302
Book TitleAcharanga Sutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year
Total Pages780
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy