________________
o३
सावद्यव्यापाराः, अपरिज्ञाताः=कर्मबन्धकारणेत्वेनानवगताः भवन्ति ।
अस्मिन्नेव वायुकाये, श= मागुक्तमकारम्, असमारभमाणस्य = अमयु जानस्य इत्येते= पूर्वोक्ताः, आरम्भाः साधव्यापाराः परिज्ञाता भवन्ति परिज्ञया परिज्ञाताः, मत्याख्यानपरिज्ञया परिवर्जिता भवन्तीत्यर्थः ।
चारा
ज्ञपरिज्ञा पूर्विका प्रत्याख्यानपरिज्ञा यथा भवति, तं मकारं दर्शयति- 'तत् परिज्ञाय' इत्यादि । तद् = वायुकायारम्भणं, परिज्ञाय = ' कर्मबन्धस्य कारणं भवती ' त्यवगत्य, मेधावी = हेयोपादेयविवेकनिपुणः स्वयं वायुशस्त्रं नैव समारभेत नैव व्यापारयेत्, अन्यैर्वायुशस्त्रं नैव समारम्भयेत्, वायुशस्त्रं समारभमाणान् अन्यान् नैव समनुजानीयात् = नैवानुमोदयेत् ।
यस्यैते
वायुशस्त्रसमारम्भाः=वायुकायमुद्दिश्य
शस्त्रस्तदुपमर्दनरूपाः
का कारण नहीं समझता । अर्थात् उसे यह ज्ञान नहीं होता कि -' इन पाप - कृत्यों से मुझे कर्म का बंध होगा '
लेकिन इसी वायुकाय के विषय में शस्त्रों का आरंभ न करने वाला सावध व्यापारों को ज्ञपरिज्ञा से जानता है और प्रत्याख्यानपरिज्ञा से व्याग देता है ।
ज़परिज्ञापूर्वक प्रत्याख्यानपरिज्ञा जिस प्रकार होती है सो दिखलाते हैं - वायुकाय के आरंभ को कर्मबंध का कारण जानकर हेयोपादेय का विवेक रखने वाला पुरुष स्वयं वायुशस्त्र का आरंभ न करे, दूसरों से वायुशस्त्र का आरंभ न करावे और वायुशस्त्र का आरंभ करनेवालों का अनुमोदन न करे ।
जिसने वायुकाय संबंधी इन
आरंभों का अर्थात् सावध व्यापारों को ज्ञपरिज्ञा से
સમજતા નથી. અર્થાત્ તેમને એ જ્ઞાન થયું નથી કે- પાપકૃત્ચાથી મને કમને મધ થશે.' પરંતુ આ વાયુકાયના વિષયમાં શસ્ત્રોના આરંભ નહે કરવાવાળા સાવધ વ્યાપારને સરિજ્ઞાથી જાણે છે, અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી દે છે. જ્ઞપરિજ્ઞાપૂર્વક પ્રત્યાખ્યાનરિજ્ઞા જે પ્રમાણે હાય છે. તે બતાવે છે વાયુકાયના આરંભને કમખ ધનું કારણ જાણીને હેય-ઉપાદેયના વિવેક રાખવાવાળા પુરુષ પોતેજ વાયુશસ્ત્રના આરંભ કરે નહિ. ખીજા પાસે વાયુસના આરંભ કરાવે નહિ. અને વાયુશનના આરંભ કરવાવાળાને અનુમાદન આપે નહિ.
જે વાયુકાયસ બધી એ આર લેને અર્થાત્ સાવદ્ય વ્યાપારોને રૂપજ્ઞાથી ‘કમ