SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीका अवतरणा ५ त्वगरोमबलकरत्वम्, शारीरिक विकारहारकत्वम् ६ हृदयाढादकत्वम्, दर्शनमात्रेण हृदयमुखजन आत्मवर्तिन आर्त्तरौद्रध्यानात्मकविकारस्य निवारकत्वम् । श्रवणमात्रेण सर्वेषां प्राणिना - मन्दानन्दजनकत्वम् | कत्वम् ७ तापशमनत्वम्, शैत्यगुणवत्त्वेन तापहारक- शान्त रसवत्त्वेन कपायानलताप त्वम्, हारकत्वम् । ८ शोभाकारित्वम्, भूपणरूपेण द्युविवर्द्धकत्वम्, मिथ्यात्वादिकालुप्यापहरणपूर्वकमात्मतेजःप्रकाशकत्वम् । (५) त्वग् रोमबलकरत्व, शरीरसंबंधी विकार दूर करने आत्मा के आर्तव्यानं और रौद्रव्यानरूप विकारोंका नाशक । दृष्टि पड़ते ही हृदयको आनन्दित कानमें पडतेही प्राणिमात्र करने वाला । को अत्यन्त वाला | आनन्द देने (६) हृदयाह्लादकत्व, (७) तापशमनत्व, (८) शोभाकारित्व, शीतल होने से सन्ताप हरने वाला | आभूषणरूप होने के कारण शोभा बढाने वाला | (૫) ચામડી અને વાળને શરીરસંબંધી વિકાર દૂર ખળકારક. ४२नार. (८) शोभाभरीप (६) हृदयने मानहारी दृष्टि पडतां हृहयने આનંદ આપનાર (૭) તાપનિવારણ કરનાર, શીતલ હેાવાથી સંતાપ हरनार, ઘરેણાંરૂપ હેાવાથી શેશભા વધારનાર वाला । शान्तरसमय होने के कारण 'कपायजनित सन्तापको नष्ट करने वाला । मिथ्यात्व आदि की मलीनता दूर करके आत्माका तेज चमकाने वाला | આત્માના આર્ત્ત ધ્યાન અને રૌદ્ર ધ્યાનરૂપ વિકારોને નાશ કરનાર કાનમાં પડતાં જ પ્રાણી માત્રને અત્યન્ત આનંદૅ આપનાર शान्तरसभय होवाथी उपायનિત તાપને નાશ ३२नार. મિથ્યાત્વ આદ્ધિની મિલનતા દૂર કરીને આત્માના તેજને પ્રકાશિત કરનાર,
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy