SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ५७० आपरास्त्रे अगणिकम्मसमारम्गेणं अगणिसत्यं समारम्भमाणे अण्णे अणेगावे पाणे विहिंसा ॥सू०८॥ छाया--- __स तत् संयुध्यमान आदानीयं समुत्याय श्रुत्वा खलु भगवतः अनगाराणों वा अन्तिके, इहैके ज्ञातं भवति-एप खलु ग्रन्थः, एप खलु मोहा, एप खलु मारः, एप खल नरका, इत्यर्थ गृद्धो लोकः, यदिम विरूपरूपैः शनैः अग्निकर्मसमारम्भण अग्निशस्त्रं समारभमाणः अन्यान् अनेकरूपान् प्राणान् विहिनस्ति ।। मू० ८ ॥ टीका___यः खलु भगवतम् तीर्थङ्करस्य, अनगाराणाम् तदीयश्रमणनिग्रन्थानाम् वा अन्तिके श्रुत्वा उपदेशं निशम्य आदानीयम्-उपादेयं सर्वसावधयोगविरतिरूपं चारित्र समुत्याय-अङ्गीकृत्य विहरति स त अग्निकायसमारम्भणं, संयुध्यमाना=अहितावोधिजनकत्वेन विज्ञाता भवति । स हि एवं विभावयति-इह-मनुष्यलोके, एकेपां श्रमणनिग्रन्योपदेशगृद्ध लोक नाना प्रकार के शस्त्रों से अग्निकर्म का आरंभ करके अग्निशस्त्र का व्यापार करता हुवा अन्य भी अनेक प्रकार के प्राणियों की हिंसा करता है । सू० ८॥ टीकार्थ--जो पुरुष भगवान् तीर्थकर अथवा उन के अनगारों के निकट उपदेश सुनकर सर्वसावधयोग के त्यागरूप चारित्र को स्वीकार कर के विचरता है, वह अग्निकाय के समारंभ को अहितकर और अबोधिकर समझ लेता है। वह इस प्रकार सोचता है-इस मनुष्य लोक में, श्रमण निग्रंथो के उपदेश से આ નરક છે. શ્રદ્ધક નાના પ્રકારના શાથી અનિકમેકને સમારંભ કરીને અગ્નિ શઅને વ્યાપાર કરતા થકા અનેક પ્રકારના પ્રાણીઓની હિંસા કરે છે. (સૂ) ૮) ટીકાર્યું–જે પુરૂષ ભગવાન તીર્થકર અથવા તેમના અણુગાની સમીપ ઉપદેશ સાંભળીને સર્વસાવદ્યાગના ત્યાગરૂ૫ ચારિત્રને સ્વીકાર કરીને વિચારે છે. તે અગ્નિકાયના સમારંભને અહિતકર અને અધિકાર સમજી લે છે. 1 , તે આ પ્રમાણે વિચારે છે કે આ મનુષ્ય લેકમાં શ્રમણ નિર્મના ઉપદેશથી
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy