________________
-
३९८
आचारांचे ॥छाया। ___ अकार्प चाई, कारयामि चाहं, कुर्वतश्चापि समनुसो भविष्यामि । एतावन्तः __ सर्वे लोके कर्मसमारंभाः परिज्ञातव्या भवन्ति सं. ६॥
॥ टीका ॥ 'अकार्ष चाहम्' इति । अत्र 'च'-शब्दोपादानेन भूतकालिककारितानुमोदितक्रियाद्वयस्यापि ग्रहणम्, तेन-(१) अहमकार्षम् (२) अहमचीकरम् (३) अहं कुर्वन्तमन्यमन्यमूमुदम्, इति भेदत्रयं भवति । 'कारयामि चाहम्' इति, अत्र 'च'-शब्देन वर्तमानकालिककृतानुमोदितक्रियाद्वयस्यापि ग्रहणम् ,। तेन-(१) अहं कारयामि, (२) अहं करोमि, (२) अहमनुमोदयामि, इति भेदत्रयं भवति ।
टीकार्थ-'अकरिस्सं चऽहं' यहाँ जो 'च' का प्रयोग किया है, उस से यह अर्थ समझना चाहिए कि-" मैंने अनुमोदन किया था।" इस प्रकार मैंने किया, करवाया और अनुमोदन किया, तीन भेदों का कथन हुआ है।
'कारवेसं चऽहं ' यहाँ भी 'च' पद से दो क्रियाओं का ग्रहण होता है, अतः में कराता हूँ, मैं करता हूँ, और मैं अनुमोदन करता हूँ; इन तीन भेदो का कथन समझना चाहिए।
"करओ यावि समथुन्ने भविस्सामि" यहाँ भी 'च' पद से भविष्यकालीन करने और कराने का अर्थ लेना चाहिए, अतः करने वाले का मैं अनुमोदन फरूंगा, मैं स्वयं करूंगा और मैं कराऊंगा । ये क्रिया के तीन भेद समझ लेने चाहिए।
- अकरिस्सं घड' मा 'च'नो प्रयाग ४य छ, तथा से अर्थ समनवा नये-'में ४२व्यु तु२मा प्रमाणे 'मे' ४यु, ४२व्यु, અને મેં અનુમોદન આપ્યું, આ ત્રણ ભેદનું કથન સમજવું જોઈએ.
'कारवेसु चई' महि ५ 'च' ५४थी म छियामार्नु अ५ थाय छे. तथा કર્યું, મેં કરાવ્યું, અને મેં અનુદાન આપ્યું. આ ત્રણ ભેદનું કથન સમજવું જોઈએ.
करओ यावि समणुन्ने भविस्सामि' महिप'च' ५४थी भविष्यवीन शश અને કરાવીશ. તે અર્થ લેવો જોઈએ. એ કારણથી “કરવાવાળાને હું અનુમોદન કરીશ, હું સ્વયં કરીશ અને હું કરાવીશ એ ક્રિયાના ત્રણ ભેદ સમજી લેવા જોઈએ,