SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ १९७ आचारचिन्तामणि-टीका अध्य.१ उ.१ म.३ मतिज्ञानेम् ___"दोण्डं उबवाए पण्णत्ते तंजहा-देवाणां चेव णेरड्याणं चेव" इति । (स्थानाङ्ग० २ स्था० ३ उ०) द्वयोरुपपातः प्राप्तः, तद्यथा-देवानां चैव नैरयिकाणां चैव । इति च्छाया । उपपातादागतः औपपातिकः । देवभवाद नरकभवाद्वा ममायमात्मा समागतोऽस्तीत्यर्थः । नास्ति मे आत्मा औपपातिक इति, अत्र-नगर्थस्यौपपातिकेऽन्वयः। ममात्मा-अनौपपातिकोऽस्तीत्यर्थः । संमूर्छनभवाद् गंभभवाद् वा ममात्मा समागतोऽस्तीति भावः । इममर्थ स्पष्टीकर्तुमाह-कोऽहमासम् ? इति । अत्र प्रसङ्गवशेन जन्मतत्प्रभेदाश्च निरूप्यन्ते " दो प्रकार के जीवों के उपपातजन्म कहा गया है। वह इस प्रकार-देवोंके और नारकों के ।" (स्था० २, उ. ३) उपपात से उत्पन्न होनेवाला औपपातिक कहलाता है । तात्पर्य यह हुआ कि-मेरा __ आत्मा देवभव या नरकभव से आया है ! इस प्रकार का ज्ञान नहीं होता। __ 'णात्थि मे आया उववाइए' यहां निषेध का औपपातिक के साथ अन्वय है अर्थात् मेरा आत्मा औपपातिक नहीं है, ऐसा अर्थ समझना चाहिए। तात्पर्य यह है किमेरा आत्मा गर्भभव से या समूर्छनभव से आया है । इस अर्थ को स्पष्ट करने के लिए कहा गया है-मै कौन था ? प्रसङ्ग पाकर यहाँ जन्म और जन्मों के भेदी का निरूपण करते हैं-- બે પ્રકારના અને ઉપપાત જન્મ કહે છે. તે આ પ્રમાણે-(૧) દેવેને सने (२) नाहीसाने. (स्था. २९. 3) ઉપપાતથી ઉત્પન્ન થવા વાળા તે ઔપપાતિક કહેવાય છે, તાત્પર્ય એ થયું કે –મારે આત્મા દેવભવ અથવા નરકભવથી આવ્યો છે? આ પ્રકારનું જ્ઞાન થતું નથી. __ "णन्थि मे आया उववाइए” मिडि निषेधन। यो५पातिनी साथै अन्य छे. અર્થ-મારે આત્મા પપાતિક નથી. એ અર્થ સમજવું જોઈએ. તાત્પર્ય એ છે કે-મારે આત્મા ગર્ભ ભવથી અથવા સંમૂછનભવથી આવ્યા છે ? આ અર્થની સ્પષ્ટતા કરવાને માટે કહેલ છે, કે-“કેણ હતા ?” પ્રસંગે પ્રાપ્ત થવાથી અહિં જન્મ અને જન્મના ભેદનું નિરુપણ કરે છે
SR No.009301
Book TitleAcharanga Sutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages915
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy