________________
आचारचिन्तामणि- टीका अभ्य. १ उ. १ सू.१ संज्ञावर्णनम्
छाया-
7
इह एकेषां नो संज्ञा भवति, तद्यथा - पूर्वस्या वा दिशाया आगतोऽहमस्मि दक्षिणस्या वा दिशाया आगतोऽहमस्मि, पश्चिमाया वा दिशाया आगतोऽहमस्मि । उत्तरस्या वा दिशाया आगतोऽहमस्मि । ऊर्ध्वाया या दिशाया आगतोऽहमस्मि, अधोदिशाया वा आगतोऽहमस्मि अन्यतरस्या वा दिशाया अनुदिशाया वा आगतोऽहमस्मि ।
દૂધ
1
De
'सि' इति इह चतुर्गतिसंसरणरूपं संसारे एकेपi aratarutraiaani संशिनां जीवानां संज्ञा-स्मृतिरूपो मतिविशेषः नो भवति- न जायते ।
अन्यं प्रतिपेधवाचकं शब्दं विहाय 'नो' शब्दोपादानं विशिष्टसंज्ञाप्रतिपेधयोधनार्थम् | 'नो' शब्दः सर्वनिषेधवाची, देशनिषेधवाची च । उक्तञ्च" प्रतिपेधयति समस्तं प्रसक्तमर्थं जगति नो-शब्दः ।
स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्यात् ॥ १ ॥ "
'नो' शब्द:- मसंगादागतमर्थं संपूर्ण प्रतिपेधयति, स चार्थः प्रसक्तावयवो वा स्यात् तस्मादन्यो चाऽर्थः स्यात् तमपि प्रतिपेधयतीत्यर्थः ।
टीकार्थ-चार गति में भ्रमण करनेरूप संसार में ज्ञानावरण कर्म के उदय वाले कितनेक संज्ञी जीवों को संज्ञा अर्थात् स्मृति नहीं होती ।
निपेधवाचक दूसरे शब्द को छोड कर यहाँ 'नो' शब्द का प्रयोग किया गया है सो विशिष्ट संज्ञा का अभाव सूचित करने के लिए समझना चाहिए । 'नो' शब्द सर्वfreates भी है और देशनिषेधवाचक भी है। कहा भी है-
"नो' शब्द प्रसङ्ग में आये हुए सम्पूर्ण अर्थ का निषेध करता है । यह अर्थ चाहे उन का एक अवयव हो या उस से भिन्न अर्थान्तर हो उस का भी निषेध करता है" ॥१॥
ટીકા-ચાર ગતિમાં ભ્રમણ કરવા રૂપ સંસારમાં જ્ઞાનાવરણ કરના ઉદયવાળા કેટલાક સન્ની છવાને સંજ્ઞા અર્થાત્ સ્મૃતિ નથી રહેતી. નિષેધક વાચક અન્ય શબ્દો ત્યજીને અહિં ને” શબ્દને પ્રયોગ કર્યો છે, તે વિશિષ્ટ સજ્ઞાન અભાવ સૂચવવા માટે સમજવે જોઈએ ને' શબ્દ સનિષેધવાચક પણ છે અને દેનિષેધવાચક પણ છે. કહ્યું પણ છે
છે ને? શબ્દ પ્રસંગમાં આવેલા સપૂર્ણ અર્થના નિષેધ કરે છે, તે અથ ગમે તે તેનું એક અવયવ હોય અથવા તેનાથી ભિન્ન અર્થાન્તર હોય તેને પણ
निषेध री हे छे" ॥१॥