SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परिशिष्टम् गाथानामकारादिक्रमः गाथा गाथाक्रम. २१० कषायसंयमज्ञान कार्यभेदेन भावानां कार्यान्वयकारणाभ्यां कार्यान्वयकारणाभ्यां कालत्रिकैकैव द्रव्यः कुम्भाकृतियुतः कुम्भः १५३ १४९ १९८ ११८ ९७ १४६ १८८ २६० २३६ २०७ ११६ १२२ ९८ २३१ २३३ १७० ७८ १४१ ६२ २३३ ८७ अंशग्राही नैगमोऽस्ति अंशग्राही नैगमश्च अतीतकालभावानां अत्रावान्तरसामान्यं अत्रास्तित्वेऽस्ति अनादिनित्यपर्यायैः अर्थक्रियाकारि द्रव्यं अर्पितानर्पिताभासा अस्तिनास्तिस्वभावाश्च अस्त्यभावे गुणाभावस्तेन अस्त्यादयस्त्रयो भङ्गाः आकाशादेकद्रव्याणि आगमनोआगमाभ्यां आद्योऽस्तित्वादिषड्भेदो आधारभूतधर्मत्वम आरोपसङ्कल्पांशैश्च आरोपसर्जनारोप आविर्भावतिरोभावैर इत्थं नयविचारश्च इत्याद्यनेकसद्रूपो उपादानसुनैमित्तासामान्या ऋजुसूत्रो भवेद्धेतु एकैकैस्त्रिविकल्पाश्च एते रसस्वभावाश्च एतेऽस्त्यादिस्त्रयो एवं द्रव्येषु नित्यैकादिषु एवं पञ्चास्तिकायेषु एवं पञ्चास्तिकायेषु एवं यथा शब्दभावोः एवं समग्रभावेषु गुण १६९ १० २५१ १५२ ३२ कोटकेन्दुकुले रम्ये क्षायिकोपशममिश्र क्षीणे भवन्ति चत्वारः क्षेत्रकालसुभावानां गतिष्वपि पञ्च पञ्च गतिस्थितेषु जीवेषु गुणज्ञानाद्यभिन्नेन गुणाविभागानन्ताः गणा: सयोग्ययोगी च गुणानां साधकावस्थारूपः गुप्त्यम्बरादब्धियुगगुप्ति गोसादृश्यत्वभावेन ग्रन्थान्यस्मिन्शुद्धशु घटे घटधर्मास्तित्वं चैतन्यलक्षणो जीवो चैतन्यामूर्तगत्यक्रियाः जिनोक्ततत्त्वश्रद्धानं जीवभव्याभव्यभेदाः जीवभव्याभव्यभेदैः जीवाक्रियामूर्तकत्वं जीवाजीवप्रभेदाभ्यां जीवाजीवस्वरूपंच जीवाजीवस्वरूपश्च जीवाः दुर्नययोगेन जीवादिवस्तुनो भावः २१४ २१३ १५१ १९६ २२३ १०६ १२० १५४ २५७ १७२ २८५
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy