________________
क्र.
१
२
३
४
५
६
७
८
९
१०
११
१२
१३
१४
१५
१६
१७
१८
१९
२०
२१
२२
२३
Z z w 2 2
२४
२५
२६
२७
२८
विषया:
मङ्गलाचरणम्
उद्देशग्रन्थः
षड्द्द्रव्यवर्णनम्
एकादशमूलद्वाराणि
प्रथमं लक्षणद्वारं द्वितीयस्य गुणद्वारस्य उत्तरद्वाराणि च
त्रयोदश सामान्यगुणाः
अष्टादश विशेषगुणाः
तृतीयस्य पर्यायद्वारस्य उत्तरद्वाराणि
पर्यायस्य षड्भेदाः
चतुर्थस्य स्वभावद्वारस्य उत्तरद्वाराणि, त्रयोदश सामान्यस्वभावाः दश विशेषस्वभावाः
विषयानुक्रमः
पञ्चमस्य अस्तिकायद्वारस्य उत्तरद्वाराणि
षष्ठस्य नयद्वारस्य उत्तरद्वाराणि द्रव्यार्थिकस्य दश भेदाः
पर्यायार्थिकनयस्य षड्भेदाः
नयानां सप्त भेदाः
नैगमनयस्य आरोपादि उत्तरभेदाः
सङ्ग्रहनयस्य द्वौ भेदौ
सङ्ग्रहनयस्य चत्वारो भेदाः
व्यवहारनयस्य द्वौ भेदौ
व्यवहारनयस्य षड् भेदाः
ऋजुसूत्रनयविचारः
शब्दनयविचारः
समभिरूढनयविचारः
एवम्भूतनयविचारः
सप्तमस्य प्रमाणद्वारस्य उत्तरद्वाराणि
अष्टमस्य भावद्वारस्य उत्तरद्वाराणि
नवमस्य जीवद्वारस्य दशमस्य अनुयोगद्वारस्य च उत्तरद्वाराणि
एकादशस्य क्षेत्रद्वारस्य उत्तरद्वाराणि
गाथा क्र.
१
२
२
३
४
५
६
८
९
१०
११
१२
१३
१५
१७
१९
२२
२४
२५
२९
३०
३१
३४
३५
३६
३७
४३
४४